L2:3-8/梵简
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugato abhūtaparikalpasya lakṣaṇam | kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ‘bhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate | katamas yaitad bhagavan dharmasyādhivacanaṃ yadutābhūtaparikalpa iti kiṃ vā prativikalpayann abhūtaparikalpo bhavati bhagavān āha | sādhu sādhu mahāmate | sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase | bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatir āha | tadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tat kathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate | na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ nanu bhagavan viṣamahetuvādas tava prasajyata ekatra pravartate ekatra neti bruvataḥ sadasatpakṣāśrayābhiniveśaś cābhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavat prativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | bhagavān āha | na hi mahāmate vikalpaḥ pravartate nivartate vā | tat kasya hetor yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi | kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṃ pratilabheran | ata etasmāt kāraṇān mahāmate idam ucyate mayā | vikalpo ’bhūtārthavaicitryād abhiniveśāt pravartate svavikalpavaicitryārthayathābhūtārthaparijñānād vimucyata iti ||
【求译】尔时大慧菩萨白佛言:“世尊,唯愿为说不实妄想相。不实妄想云何而生?说何等法,名不实妄想?于何等法中不实妄想?”佛告大慧:“善哉善哉!能问如来如是之义,多所饶益,多所安乐,哀愍世间一切天人。谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“种种义,种种不实妄想计著,妄想生。大慧!摄所摄计著,不知自心现量,及堕有无见,增长外道见妄想习气,计著外种种义,心、心数妄想计著我、我所生。”大慧白佛言:“世尊,若种种义、种种不实妄想计著,妄想生。摄所摄计著,不知自心现量,及堕有无见,增长外道见妄想习气,计著外种种义,心、心数妄想,我、我所计著生。世尊,若如是外种种义相,堕有无相,离性非性,离见相。世尊,第一义亦如是,离量、限、分、譬喻、因相。世尊,何故一处妄想不实义种种性计著,妄想生,非计著第一义处相,妄想生?将无世尊说邪因论邪?说一生一不生。”佛告大慧:“非妄想一生一不生。所以者何?谓有无妄想不生故,外现性非性,觉自心现量,妄想不生。大慧!我说余愚夫自心种种妄想相故,事业在前种种妄想性想计著生。云何愚夫得离我、我所计著见,离作、所作因缘过,觉自妄想心量,身心转变,究竟明解一切地如来自觉境界,离五法、自性、事见妄想?以是因缘故,我说妄想从种种不实义计著生,知如实义,得解脱,息种种妄想。”
【菩译】尔时圣者大慧菩萨复请佛言:“世尊!惟愿如来、应、正遍知,为诸菩萨说不实妄想。何等法中不实妄想?”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝为安隐一切众生,饶益一切众生,安乐一切众生,哀愍一切世间天人,请我此事。大慧!谛听!谛听!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“一切众生执著不实虚妄想者,从见种种虚妄法生,以著虚妄能取可取诸境界故;入自心见生虚妄想故;堕于有无二见朋党非法聚中,增长成就外道虚妄异见熏习故。大慧!以取外诸戏论义故,起于虚妄心心数法,犹如草束分别我我所法。大慧!以是义故生不实妄想。”大慧白佛言:“世尊!若诸众生执著不实虚妄想者,从见种种虚妄法生,执著虚妄能取可取一切境界,入自心见生虚妄想,堕于有无二见朋党分别聚中,增长成就外道虚妄异见熏习,以取外诸戏论之义不实妄想,起于虚妄心心数法,犹如草束取我我所者。世尊!如彼彼依外种种境界种种相,堕有堕无朋党相中,离有无见相。世尊!第一义谛亦应如是,远离《阿含》圣所说法,远离诸根,远离建立三种之法譬喻因相。世尊!云何一处种种分别执著,种种虚妄想生?何故不著第一义谛,虚妄分别而生分别?世尊!世尊如是说法,非平等说,无因而说。何以故?一处生一处不生故。若世尊如是说者堕二朋党,以见执著虚妄分别而生分别,以世尊说如世幻师,依种种因缘生种种色像,以世尊自心虚妄分别,以世尊言种种虚妄,若有若无不可言说为离分别,如是如来堕世间论,入邪见心朋党聚中。”佛告大慧:“我分别虚妄不生不灭。何以故?不生有无分别相故;不见一切外有无故。大慧!以见自心如实见故,虚妄分别不生不灭。大慧!我此所说,唯为愚痴凡夫而说自心分别,分别种种随先心生,分别种种有相执著。何以故?若不说者,愚痴凡夫不离自心虚妄觉知,不离执著我我所见,不离因果诸因缘过;如实觉知二种心故,善知一切诸地行相,善知诸佛自身所行内证境界,转五法体见分别相入如来地。大慧!因是事故,我说一切诸众生等,执著不实虚妄生心,自心分别种种诸义;以是义故,一切众生知如实义而得解脱。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说虚妄分别相。此虚妄分别云何而生?是何而生?因何而生?谁之所生?何故名为虚妄分别?”佛言:“大慧!善哉善哉!汝为哀愍世间天人而问此义,多所利益,多所安乐。谛听谛听!善思念之,当为汝说。”大慧言:“唯。”佛言:“大慧!一切众生于种种境,不能了达自心所现,计能所取,虚妄执著,起诸分别,堕有无见,增长外道妄见习气,心、心所法相应起时,执有外义种种可得,计著于我及以我所。是故,名为虚妄分别。”大慧白言:“若如是者,外种种义性离有无起诸见相,世尊,第一义谛亦复如是,离诸根、量、宗、因、譬喻。世尊,何故于种种义言起分别,第一义中不言起耶?将无世尊所言乖理,一处言起,一不言故?世尊,又说虚妄分别堕有无见,譬如幻事,种种非实,分别亦尔,有无相离。云何而说堕二见耶?此说岂不堕于世见?”佛言:“大慧!分别不生不灭。何以故?不起有无分别相故,所见外法皆无有故,了唯自心之所现故,但以愚夫分别自心种种诸法,著种种相,而作是说,令知所见皆是自心,断我、我所一切见著,离作、所作诸恶因缘,觉唯心故,转其意乐,善明诸地,入佛境界,舍五法、自性诸分别见。是故,我说虚妄分别执著种种自心所现,诸境界生,如实了知,则得解脱。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||
【求译】诸因及与缘,从此生世间,
妄想著四句,不知我所通。
【菩译】诸因及与缘,从此生世间;
妄想著四句,彼不知我说。
【实译】诸因及与缘,从此生世间,
与四句相应,不知于我法。
asan na jāyate loko na san na sadasan kvacit |
pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 21 ||
【求译】世间非有生,亦复非无生,
不从有无生,亦非非有无,
诸因及与缘,云何愚妄想?
【菩译】世有无不生,离有无不生;
云何愚分别,依因缘生法?
【实译】世非有无生,亦非俱不俱,
云何诸愚夫,分别因缘起?
na san nāsan na sadasad yadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 22 ||
【求译】非有亦非无,亦复非有无,
如是观世间,心转得无我。
【菩译】若能见世间,有无非有无;
转于虚妄心,得真无我法。
【实译】非有亦非无,亦复非有无,
如是观世间,心转证无我。
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryāj jāyate bhavaḥ || 23 ||
【求译】一切性不生,以从缘生故,
一切缘所作,所作非自有。
【菩译】诸法本不生,故依因缘生;
诸缘即是果,从果不生有。
【实译】一切法不生,以从缘生故,
诸缘之所作,所作法非生。
kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 24 ||
【求译】事不自生事,有二事过故,
无二事过故,非有性可得。
【菩译】从果不生果,若尔有二果;
若有二果者,果中果难得。
【实译】果不自生果,有二果失故,
无有二果故,非有性可得。
ālambālambyavigataṃ yadā paśyati saṃskṛtam |
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 25 ||
【求译】观诸有为法,离攀缘所缘,
无心之心量,我说为心量。
【菩译】离念及所念,观诸有为法;
见诸唯心法,故我说唯心。
【实译】观诸有为法,离能缘所缘,
决定唯是心,故我说心量。
mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 26 ||
【求译】量者自性处,缘性二俱离,
性究竟妙净,我说名为量。
【菩译】量体及形相,离缘及诸法;
究竟有真净,我说如是量。
【实译】量之自性处,缘法二俱离,
究竟妙净事,我说名心量。
prajñaptisatyato hy ātmā dravyasan na hi vidyate |
skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 27 ||
【求译】施设世谛我,彼则无实事,
诸阴阴施设,无事亦复然。
【菩译】假名世谛我,彼则无实事;
诸阴阴假名,假名非实法。
【实译】施设假名我,而实不可得,
诸蕴蕴假名,亦皆无实事。
caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |
nairātmyasamatā caiva caturthaṃ yogayoginām || 28 ||
【求译】有四种平等,相及因性生,
第三无我等,第四修修者。
【菩译】有四种平等,相因生无我;
如是四平等,是修行者法。
【实译】有四种平等,相因及所生,
无我为第四,修行者观察。
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 29 ||
【求译】妄想习气转,有种种心生,
境界于外现,是世俗心量。[1]
外现而非有,心见彼种种,
建立于身财,我说为心量。[2]
离一切诸见,及离想所想,
无得亦无生,我说为心量。
【菩译】转一切诸见,离分别分别;
不见及不生,故我说惟心。
【实译】离一切诸见,及能所分别,
无得亦无生,我说是心量。
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 30 ||
【求译】非性非非性,性非性悉离,
谓彼心解脱,我说为心量。
【菩译】非有非无法,离有无诸法;
如是离心法,故我说惟心。
【实译】非有亦非无,有无二俱离,
如是心亦离,我说是心量。
tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 31 ||
【求译】如如与空际,涅槃及法界,
种种意生身,我说为心量。
【菩译】真如空实际,涅槃及法界;
意身身心等,故我说惟心。
【实译】真如空实际,涅槃及法界,
种种意成身,我说是心量。
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahir ākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 32 ||
【菩译】分别依熏缚,心依诸境生;
众生见外境,故我说惟心。
【实译】妄想习气缚,种种从心生,
众生见为外,我说是心量。
dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |
dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 33 ||
【菩译】可见外法无,心尽见如是;
身资生住处,故我说惟心。
【实译】外所见非有,而心种种现,
身资及所住,我说是心量。