L2:6-1/梵

来自楞伽经导读
< L2:6-1
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||


aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||


yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||


tatredam ucyate|


garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |

pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||


bimbavaddṛśyatecittamanādimatibhāvitam|

arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||


aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||


naṭavannṛtyatecittaṃmanovidūṣasādṛśam|

vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||


注释

  1. N dvayo
  2. N akṣarasaṃsaktās
  3. N na vetti