L2:6-1/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
【求譯】爾時大慧菩薩復白佛言:“世尊,惟願世尊更爲我說陰、界、入生滅。彼無有我,誰生誰滅?愚夫者依於生滅,不覺苦盡,不識涅槃。”佛言:“善哉諦聽!當爲汝說。”大慧白佛言:“唯然受敎。”
【菩譯】爾時聖者大慧菩薩摩訶薩復請佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,陰、界、入生滅之相。世尊!若無我者誰生誰滅?世尊!一切凡夫依生滅住不見苦盡,是故不知涅槃之相。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,惟願爲我說蘊、界、處生滅之相。若無有我,誰生誰滅?而諸凡夫依於生滅,不求盡苦,不證涅槃。”佛言:“大慧!諦聽諦聽!當爲汝說。
bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||
【求譯】佛告大慧:“如來之藏是善不善因,能遍興造一切趣生,譬如伎兒變現諸趣,離我、我所。不覺彼故,三緣和合方便而生。外道不覺,計著作者。爲無始虛僞惡習所薰,名爲識藏,生無明住地,與七識俱。如海浪身常生不斷,離無常過,離於我論,自性無垢,畢竟淸淨。其諸餘識有生有滅,意、意識等念念有七,因不實妄想,取諸境界種種形處,計著名相,不覺自心所現色相,不覺苦樂,不至解脫。名相諸纏,貪生生貪,若因若攀緣。彼諸受根滅,次第不生除,自心妄想,不知苦樂,入滅受想,正受第四禪,善眞諦、解脫,修行者作解脫想。
【菩譯】佛告大慧:“如來之藏是善不善因故,能與六道作生死因緣,譬如伎兒出種種伎,衆生依於如來藏故,五道生死。大慧!而如來藏離我我所,諸外道等不知不覺,是故三界生死因緣不斷。大慧!諸外道等妄計我故,不能如實見如來藏,以諸外道無始世來虛妄執著種種戲論諸熏習故。大慧!阿梨耶識者,名如來藏,而與無明七識共俱,如大海波常不斷絕身俱生故,離無常過離於我過自性淸淨,餘七識者,心、意、意識等念念不住是生滅法,七識由彼虛妄因生,不能如實分別諸法,觀於高下長短形相故,執著名相故,能令自心見色相故,能得苦樂故,能離解脫因故,因名相生隨煩惱貪故,依彼念因諸根滅盡故,不次第生故,餘自意分別不生苦樂受故,是故入少想定、滅盡定,入三摩跋提、四禪、實諦解脫而修行者生解脫相,以不知轉滅虛妄相故。
【實譯】“大慧!如來藏是善不善因,能遍興造一切趣生,譬如伎兒變現諸趣,離我、我所。以不覺故,三緣和合而有果生。外道不知,執爲作者。無始虛僞惡習所熏,名爲藏識,生於七識無明住地,譬如大海而有波浪,其體相續恒注不斷,本性淸淨,離無常過,離於我論。其餘七識,意、意識等念念生滅,妄想爲因,境相爲緣,和合而生,不了色等自心所現,計著名相,起苦樂受。名相纏縛,旣從貪生,復生於貪,若因及所緣。諸取根滅,不相續生,自慧分別苦樂受者,或得滅定,或得四禪,或復善入諸諦、解脫,便妄生於得解脫想。
aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||
【求譯】“不離不轉名如來藏識藏,七識流轉不滅。所以者何?彼因攀緣,諸識生故。非聲聞、緣覺修行境界。不覺無我,自共相攝受,生陰、界、入,見如來藏,五法、自性、人法無我,則滅。地次第相續轉進,餘外道見不能傾動。是名住菩薩不動地,得十三昧道門樂。三昧覺所持,觀察不思議佛法、自願,不受三昧門樂及實際,向自覺聖趣,不共一切聲聞、緣覺及諸外道所修行道,得十賢聖種性道,及身智意生,離三昧行。是故,大慧!菩薩摩訶薩欲求勝進者,當淨如來藏及藏識名。
【菩譯】“大慧!如來藏識不在阿梨耶識中,是故七種識有生有滅,如來藏識不生不滅。何以故?彼七種識依諸境界念觀而生,此七識境界一切聲聞辟支佛外道修行者不能覺知,不如實知人無我故,以取同相別相法故,以見陰界入法等故。大慧!如來藏如實見五法體相法無我故不生,如實知諸地次第展轉和合故,餘外道不正見不能觀察。大慧!菩薩住不動地,爾時得十種三昧門等爲上首,得無量無邊三昧,依三昧佛住持,觀察不可思議諸佛法及自本願力故,遮護三昧門實際境界,遮已入自內身聖智證法眞實境界,不同聲聞辟支佛外道修行所觀境界,爾時過彼十種聖道,入於如來意生身智身,離諸功用三昧心故。是故,大慧!諸菩薩摩訶薩欲證勝法如來藏阿梨耶識者,應當修行令淸淨故。
【實譯】“而實未捨未轉如來藏中藏識之名。若無藏識,七識則滅。何以故?因彼及所緣而得生故。然非一切外道、二乘諸修行者所知境界,以彼惟了人無我性,於蘊、界、處取於自相及共相故。若見如來藏、五法、自性、諸法無我,隨地次第而漸轉滅,不爲外道惡見所動,住不動地,得於十種三昧樂門。爲三昧力諸佛所持,觀察不思議佛法及本願力,不住實際及三昧樂,獲自證智,不與二乘、諸外道共,得十聖種性道,及意生智身,離於諸行。是故,大慧!菩薩摩訶薩欲得勝法,應淨如來藏藏識之名。
yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||
【求譯】“大慧!若無識藏名如來藏者,則無生滅。大慧!然諸凡聖悉有生滅。修行者自覺聖趣,現法樂住,不捨方便。大慧!此如來藏識藏,一切聲聞、緣覺心想所見,雖自性淨,客塵所覆故,猶見不淨,非諸如來。大慧!如來者,現前境界猶如掌中視阿摩勒果。大慧!我於此義以神力建立,令勝鬘夫人及利智滿足諸菩薩等宣揚演說如來藏及識藏名與七識俱生。聲聞計著,見人法無我。故勝鬘夫人承佛威神,說如來境界,非聲聞、緣覺及外道境界。如來藏識藏,唯佛及餘利智依義菩薩智慧境界。是故,汝及餘菩薩摩訶薩於如來藏識藏,當勤修學,莫但聞覺,作知足想。”
【菩譯】“大慧!若如來藏阿梨耶識名爲無者,離阿梨耶識無生無滅,一切凡夫及諸聖人,依彼阿梨耶識故有生有滅,以依阿梨耶識故,諸修行者入自內身聖行所證,現法樂行而不休息。大慧!此如來心阿梨耶識如來藏諸境界,一切聲聞辟支佛諸外道等不能分別。何以故?以如來藏是淸淨相,客塵煩惱垢染不淨。大慧!我依此義依勝鬘夫人,依餘菩薩摩訶薩深智慧者,說如來藏阿梨耶識,共七種識生名轉滅相,爲諸聲聞辟支佛等示法無我,對勝鬘說言,如來藏是如來境界。大慧!如來藏識阿梨耶識境界,我今與汝及諸菩薩甚深智者,能了分別此二種法,諸餘聲聞辟支佛及外道等執著名字者,不能了知如此二法。大慧!是故汝及諸菩薩摩訶薩當學此法。”
【實譯】“大慧!若無如來藏名藏識者,則無生滅。然諸凡夫及以聖人悉有生滅。是故,一切諸修行者雖見內境界,住現法樂,而不捨於勇猛精進。大慧!此如來藏藏識本性淸淨,客塵所染而爲不淨,一切二乘及諸外道臆度起見,不能現證。如來於此分明現見,如觀掌中菴摩勒果。大慧!我爲勝鬘夫人及餘深妙淨智菩薩說如來藏名藏識,與七識俱起,令諸聲聞見法無我。大慧!爲勝鬘夫人說佛境界,非是外道、二乘境界。大慧!此如來藏藏識是佛境界,與汝等比淨智菩薩隨順義者所行之處,非是一切執著文字外道、二乘之所行處。是故,汝及諸菩薩摩訶薩於如來藏藏識,當勤觀察,莫但聞已,便生足想。”
tatredam ucyate|
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |
pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||
【求譯】甚深如來藏,而與七識俱,
二種攝受生,智者則遠離。
【菩譯】甚深如來藏,與七識俱生;
取二法則生,如實知不生。
【實譯】甚深如來藏,而與七識俱,
執著二種生,了知則遠離。
bimbavaddṛśyatecittamanādimatibhāvitam|
arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||
【求譯】如鏡像現心,無始習所薰,
如實觀察者,諸事悉無事。
【菩譯】如鏡像現心,無始習所熏;
如實觀察者,諸境悉空無。
【實譯】無始習所熏,如像現於心,
若能如實觀,境相悉無有。
aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |
tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||
【求譯】如愚見指月,觀指不觀月,
計著名字者,不見我眞實。
【菩譯】如癡見指月,觀指不觀月;
計著名字者,不見我眞實。
【實譯】如愚見指月,觀指不觀月,
計著文字者,不見我眞實。
naṭavannṛtyatecittaṃmanovidūṣasādṛśam|
vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||
【求譯】心爲工伎兒,意如和伎者,
五識爲伴侶,妄想觀伎衆。
【菩譯】心如巧伎兒,意如狡猾者,
意識及五識,虛妄取境界;
如伎兒和合,誑惑於凡夫。
【實譯】心如工伎兒,意如和伎者,
五識爲伴侶,妄想觀伎衆。