L2:6-2/梵简

来自楞伽经导读
< L2:6-2
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[1] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||


【求译】尔时大慧菩萨白佛言:“世尊,惟愿为说五法、自性、识、二种无我究竟分别相。我及余菩萨摩诃萨于一切地次第相续,分别此法,入一切佛法。入一切佛法者,乃至如来自觉地。”佛告大慧:“谛听谛听!善思念之。”大慧白佛:“唯然受教。”佛告大慧:“五法、自性、识、二无我分别趣相者,谓名、相、妄想、正智、如如。若修行者,修行入如来自觉圣趣,离于断常、有无等见,现法乐正受住现在前。大慧!不觉彼五法、自性、识、二无我,自心现外性,凡夫妄想,非诸贤圣。”

【菩译】尔时圣者大慧菩萨摩诃萨复请佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,五法体相及二无我差别行相,我及一切诸菩萨等,若得善知五法体相、二种无我差别相者,修行是法次第入于一切诸地,修行是法能入一切诸佛法中,入诸佛法者,乃至能入如来自身内证智地。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听,当为汝说。”大慧菩萨言:“善哉世尊!唯然受教。”佛告大慧:“我为汝说五法体相、二种无我差别行相。大慧!何等五法?一者、名,二者、相,三者、分别,四者、正智,五者、真如。内身修行证圣人智离断常见现如实修行者,入三昧乐三摩跋提行门故。大慧!一切凡夫不觉不知五法体相、二种无我,唯以自心见于外物,是故生于分别之心非谓圣人。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说五法、自性、诸识、无我差别之相。我及诸菩萨摩诃萨善知此已,渐修诸地,具诸佛法,至于如来自证之位。”佛言:“谛听!当为汝说。大慧!五法、自性、诸识、无我,所谓名、相、分别、正智、如如。若修行者观察此法,入于如来自证境界,远离常断、有无等见,得现法乐甚深三昧。大慧!凡愚不了五法、自性、诸识、无我,于心所现见有外物,而起分别,非诸圣人。”


mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||


【求译】大慧白佛言:“世尊,云何愚夫妄想生,非诸贤圣?”佛告大慧:“愚夫计著俗数名相,随心流散。流散已,种种相像貌,堕我、我所见,希望计著妙色。计著已,无知覆障,生染著。染著已,贪、恚所生,业积集。积集已,妄想自缠,如蚕作茧,堕生死海诸趣旷野,如汲井轮。以愚痴故,不能知如幻、野马、水月,自性离我、我所,起于一切不实妄想,离相所相及生、住、灭,从自心妄想生,非自在、时节、微尘、胜妙生。愚痴凡夫随名、相流。

【菩译】大慧白佛言:“世尊!云何凡夫生分别心非圣人也?”佛告大慧:“一切凡夫执著名相随顺生法,随顺生法已见种种相,堕我我所邪见心中,执著具足一切法相,执著已入于无明黑暗障处,入障处已起于贪心,起贪心已而能造作贪瞋痴业,造业行已不能自止,如蚕作茧以分别心而自缠身,堕在六道大海险难,如辘轳回转不自觉知,以无智故不知一切诸法如幻,不知无我我所诸法非实从于妄想分别而生,而不知离可见能见,而不知离生住灭相,不知自心虚妄而生,谓知随顺自在天、时、微尘、我生。

【实译】大慧白言:“云何不了而起分别?”佛言:“大慧!凡愚不知名是假立,心随流动,见种种相,计我、我所,染著于色,覆障圣智,起贪、瞋、痴,造作诸业,如蚕作茧,妄想自缠,堕于诸趣生死大海,如汲水轮循环不绝,不知诸法如幻,如焰,如水中月,自心所见,妄分别起,离能所取及生、住、灭,谓从自在、时节、微尘、胜性而生,随名、相流。


tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||


【求译】“大慧!彼相者,眼识所照,名为色。耳、鼻、舌、身、意识所照,名为声、香、味、触、法。是名为相。大慧!彼妄想者,施设众名,显示诸相,如此不异,象、马、车、步、男女等名。是名妄想。大慧!正智者,彼名、相不可得,犹如过客,诸识不生,不断不常,不堕一切外道、声闻、缘觉之地。复次,大慧!菩萨摩诃萨以此正智不立名、相,非不立名、相,舍离二见、建立及诽谤,知名、相不生。是名如如。大慧!菩萨摩诃萨住如如者,得无所有境界故,得菩萨欢喜地。

【菩译】“大慧!何者为名?谓眼识见前色等法相,如声相、耳相、鼻相、舌相、身相。大慧!如是等相,我说名为名相。大慧!何者分别?以依何等法说名取相,了别此法如是如是毕竟不异,谓象马车步人民等分别种种相,是名分别。大慧!何者正智?以观察名相,观察已不见实法,以彼迭共因生故见,迭共生者诸识不复起,分别识相不断不常,是故不堕一切外道声闻辟支佛地。大慧!是名正智。复次,大慧!菩萨摩诃萨依正智,不取名相法以为有,不取不见相以为无。何以故?以离有无邪见故,以不见名相是正智义,是故我说名为真如。大慧!菩萨住真如法者,得入无相寂静境界,入已得入菩萨摩诃萨初欢喜地,

【实译】“大慧!此中相者,谓眼识所见,名之为色。耳、鼻、舌、身、意识得者,名之为声、香、味、触、法。如是等我说为相。分别者,施设众名,显示诸相,谓以象、马、车、步、男女等名而显其相,此事如是,决定不异。是名分别。正智者,谓观名[2]相互为其客,识心不起,不断不常,不堕[3]外道、二乘之地。是名正智。大慧!菩萨摩诃萨以其正智观察名、相,非有非无,远离损益二边恶见,名、相及识本来不起,我说此法名为如如。大慧!菩萨摩诃萨住如如已,得无照现境,升欢喜地,


sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||


【求译】“得菩萨欢喜地已,永离一切外道恶趣,正住出世间趣,法相成熟,分别幻等一切法,自觉法趣相,离诸妄见怪异相,次第乃至法云地。于其中间,三昧、力、自在、神通开敷。得如来地已,种种变化,圆照示现,成熟众生,如水中月。善究竟满足十无尽句,为种种意解众生分别说法,法身离意、所作。是名菩萨入如如所得。”

【菩译】“菩萨得初欢喜地时,证百金刚三昧明门,舍离二十五有一切果业,过诸声闻辟支佛地,住如来家真如境界,如实修行知五法相如幻如梦,如实观察一切诸法,起自内身证圣智修行,如是展转远离虚妄世间觉观所乐之地,次第乃至法云地;入法云地已,次入三昧力自在神通诸华庄严如来之地;入如来地已,为教化众生现种种光明应庄严身如水中月,依无尽句善缚所缚,随众生信者而为说法,离心、意、意识身故。大慧!菩萨入真如已得佛地中如是如是无量无边法。”

【实译】“离外道恶趣,入出世法,法相淳熟,知一切法犹如幻等,证自圣智所行之法,离臆度见,如是次第乃至法云。至法云已,三昧、诸力,自在、神通开敷满足,成于如来。成如来已,为众生故,如水中月,普现其身,随其欲乐,而为说法。其身清净,离心、意、识,被弘誓甲,具足成满十无尽愿。是名菩萨摩诃萨入于如如之所获得。”


punar api mahāmatir āha | kiṃ punar bhagavan pañcasu dharmeṣv antargatās trayaḥ svabhāvā uta svalakṣaṇasiddhāḥ | bhagavān āha | atraiva mahāmate trayaḥ svabhāvā antargatāḥ aṣṭau ca vijñānāni dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ sa mahāmate svabhāvaḥ paratantra ity ucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ ||


【求译】尔时大慧菩萨白佛言:“世尊,云何世尊为三种自性入于五法,为各有自相宗?”佛告大慧:“三种自性及八识、二种无我悉入五法。大慧!彼名及相是妄想自性。大慧!若依彼妄想生心、心法,名俱时生,如日、光俱。种种相各别分别持,是名缘起自性。大慧!正智、如如者,不可坏故,名成自性。

【菩译】大慧复白佛言:“世尊!世尊为五法入三法?为三法入五法中?为自体相各各差别?”佛告大慧:“三法入五法中。大慧!非但三法入五法中,八种识、二种无我亦入五法。大慧!云何三法入五法中?大慧!名相名为分别法相。大慧!依彼二法分别生心心数法,一时非前后,如日共光明一时,而有分别种种相。大慧!是名三相,依因缘力生故。大慧!正智真如名第一义谛相,依不灭法故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,为三性入五法中,为各有自相?”佛言:“大慧!三性、八识及二无我悉入五法,其中名及相是妄计性。以依彼分别,心、心所法俱时而起,如日与光,是缘起性。正智、如如不可坏故,是圆成性。


punar aparaṃ mahāmate svacittadṛśyam abhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvād ātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||


【求译】“复次,大慧!自心现妄想八种分别,谓识藏、意、意识及五识身。相者,不实相妄想故。我、我所二摄受灭,二无我生。是故,大慧!此五法者,声闻、缘觉、菩萨、如来自觉圣智,诸地相续次第,一切佛法悉入其中。

【菩译】“复次,大慧!著于自心见分别法差别有八种,以分别诸相以为实故,离我我所生灭之法,尔时得证二无我法。大慧!五法法门入诸佛地,诸地法相亦入五法门中,一切声闻辟支佛法亦入五法门中,如来内身证圣智法亦入五法门中。

【实译】“大慧!于自心所现生执著时,有八种分别起。此差别相皆是不实,唯妄计性。若能舍离二种我执,二无我智即得生长。大慧!声闻、缘觉、菩萨、如来自证圣智,诸地位次,一切佛法悉皆摄入此五法中。


注释

  1. N °pratyātmabhūmipraveśaḥ.
  2. 原字作“其”,依《高丽大藏经》改为“名”字。
  3. 原字作“随”,依《高丽大藏经》改为“堕”字。