L2:6-6/001梵

< L2:6-6

punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti | tat katamās tāḥ ṣaṭpāramitāḥ kathaṃ ca paripūriṃ gacchanti | bhagavān āha | traya ete mahāmate pāramitābhedāḥ katame trayo yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭā antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāś cābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhād apravṛtter vikalpasyopādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yat tatraivālambane vikalpasyāpravṛttiṃ śīlayanti tac chīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā sā kṣāntipāramitā | yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanād vikalpasya vyāvṛtteḥ sā vīryapāramitā | yad vikalpanivṛttes tīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na pataty āśrayaparāvṛttipūrvakarmavināśataḥ svapratyātmāryagatipratilambhāya prayujyate sā prajñāpāramitā | etā mahāmate pāramitā eṣa pāramitārthaḥ |

注释