L2:6-7/梵

来自楞伽经导读
< L2:6-7
跳到导航 跳到搜索

tatredam ucyate |


śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||


nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||


utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||


sā vidyā[1] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||


samanantarapradhvastaṃ cittam anyat pravartate |

rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||


yasmād yatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||


yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||


sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||


gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||


iti laṅkāvatāre[2] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||


注释

  1. N sāvidyā.
  2. N無。