L2:8-1/梵

< L2:8-1

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchya punar apy adhyeṣate sma | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣaṃ yena ahaṃ cānye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma | yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran | pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | śrāvakapratyekabuddhabhūmyā vā viśramyānuttarāṃ tāthāgatīṃ bhūmim upasarpayeyuḥ | durākhyātadharmair api tāvad bhagavann anyatīrthikair lokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhir māsaṃ nivāryate bhakṣyamāṇam svayaṃ ca na bhakṣyate | prāg eva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe tava śāsane māṃsaṃ svayaṃ ca bhakṣyate bhakṣyamāṇaṃ ca na nivāryate | tat sādhu bhagavān sarvalokānukampakaḥ sarvasattvaikaputrakasamadarśī mahākāruṇiko ’nukampām upādāya māṃsabhakṣaṇe guṇadoṣān deśayatu me yathā ahaṃ cānye ca bodhisattvās tathatvāya sattvebhyo dharmaṃ deśayema | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


bhagavāṃs tasyaitad avocat | aparimitair mahāmate kāraṇair māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya tebhyas tūpadeśamātraṃ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāsty asau kaścit sattvaḥ sulabharūpo yo na mātābhūt pitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā tasyānyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhor bandhubhūtasya vā sarvabhūtāt mabhūtānupāgantukāmena[1] sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ katham iva bhakṣyaṃ syād buddhadharmakāmena bodhisattvena mahāsattvena | rākṣasasyāpi mahāmate tathāgatānām imāṃ dharmasudharmatām upaśrutyopagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kim uta dharmakāmā janāḥ | evaṃ tāvan mahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvam abhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam | vyabhicārād api mahāmate māṃsaṃ sarvam abhakṣyaṃ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni | tāni ca mahāmate vīthyantareṣv aurabhrikā bhakṣyāṇīti kṛtvā mūlyahetor vikrīyante yatas tato ’pi mahāmate māṃsam abhakṣyaṃ bodhisattvasya ||


śukraśoṇitasaṃbhavād api mahāmate śucikāmatām upādāya bodhisattvasya māṃsam abhakṣyam | udvejanakaratvād api mahāmate bhūtānāṃ maitrīm icchato yogino māṃsaṃ sarvam abhakṣyaṃ bodhisattvasya[2] | tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena maraṇaprāptāś caike bhavanty asmān api mārayiṣyantīti evam eva mahāmate anye ’pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanād dūrād eva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutam apasarpanti maraṇasaṃdehāś caike bhavanti | tasmād api ca mahāmate udvejanakaratvān mahāmaitrīvihāriṇo yogino māṃsam abhakṣyaṃ bodhisattvasya | anāryajanajuṣṭaṃ durgandham akīrtikaratvād api mahāmate āryajanavivarjitatvāc ca māṃsam abhakṣyaṃ bodhisattvasya | ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāra ity ato ’pi bodhisattvasya māṃsam abhakṣyam ||


bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsam abhakṣyaṃ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ kiṃcit teṣāṃ śrāmaṇyam kuto vā brāhmaṇyam yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃs trāsayanto jantūn samuttrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti nihatam[3] eṣāṃ śrāmaṇyam dhvastam eṣāṃ brāhmaṇyam nāsty eṣāṃ dharmo na vinaya ity anekaprakārapratihatacetasaḥ śāsanam evāpavadanti | tasmād bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya ||


mṛtaśavadurgandhapratikūlasāmānyād api mahāmate māṃsam abhakṣyaṃ bodhisattvasya | mṛtasyāpi hi mahāmate manuṣyasya māṃse dahyamāne tadanyaprāṇimāṃse ca na kaścid gandhaviśeṣaḥ samam ubhayamāṃsayor dahyamānayor daurgandhyam ato ’pi mahāmate śucikāmasya yoginaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya ||


śmaśānikānāṃ ca mahāmate araṇyavanaprasthāny amanuṣyāvacarāṇi prāntāni śayanāsanāny adhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ[4] vidyāsādhanamokṣavighnakaratvān mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaram ity api samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvam abhakṣyaṃ bodhisattvasya | rūpālambanavijñānapratyayāsvādajanakatvād api sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | mukhaṃ cāsya paramadurgandhi ihaiva tāvaj janmani ity api kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | duḥkhaṃ svapiti duḥkhaṃ pratibudhyate | pāpakāṃś ca romaharṣaṇān svapnān paśyanti | śūnyāgārasthitasya caikākino rahogatasya viharato ’syāmanuṣyās tejo haranti | uttrasyanty api kadācit saṃtrasyanty api saṃtrāsam akasmāc cāpadyante āhāre ca mātrān na jānāti nāpy aśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati krimijantupracurakuṣṭhanidānakoṣṭhaś ca bhavati vyādhibahulaṃ na ca pratikūlasaṃjñāṃ pratilabhate | putramāṃsabhaiṣajyavad āhāraṃ deśayaṃś cāhaṃ mahāmate katham iva anāryajanasevitam[5] āryajanavivarjitam evam anekadoṣāvaham anekaguṇavivarjitam anṛṣibhojanapraṇītam akalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo ’nujñāpyāmi


anujñātavān punar ahaṃ mahāmate sarvāryajanasevitam anāryajanavivarjitam anekaguṇavāhakam anekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanaṃ yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam iti kṛtvā | na ca mahāmate ’nāgate ’dhvany ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānām idaṃ praṇītaṃ bhojanaṃ pratibhāṣyate | na tu mahāmate pūrvajinakṛtādhikārāṇām avaropitakuśalamūlānāṃ śrāddhānām avikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānām arasagṛdhrāṇām alolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānam iti vadāmi ||


bhūtapūrvaṃ mahāmate ’tīte ’dhvani rājābhūt siṃhasaudāso nāma | sa māṃsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṃsāni mānuṣyāṇy api bhakṣitavān | tann idānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ prāg eva paurajānapadaiḥ svarājyaviṣayaparityāgāc ca mahadvyasanamāsāditavān māṃsahetoḥ ||


indreṇāpi ca mahāmate devādhipatyaṃ prāptena pūrvābhūtvā pūrvajanmamāṃsādavāsanādoṣāc chyenarūpam āsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto ’bhūt tulāyāṃ cātmānamāropita āsīt | yasmād rājānaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ[6] | tad evam anekajanmābhyas tam api mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanam abhūt prāg eva tadanyeṣām ||


anyeṣāṃ ca mahāmate narendrabhūtānāṃ satām aśvenāpahṛtānām aṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayāt kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan | ihaiva ca mahāmate janmani saptakuṭīrake ’pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaś ca saṃjāyante | jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante | yatra vinipatitānāṃ duḥkhena mānuṣyayonir api samāpadyate prāg eva nirvṛtiḥ | ity evamādayo mahāmate māṃsādadoṣāḥ prāg eva niṣevamānānāṃ samupajāyante viparyayāc ca bhūyāṃso guṇāḥ | na ca mahāmate bālapṛthagjanā etāṃś cānyāṃś ca guṇadoṣān avabudhyante | evamādiguṇadoṣadarśanān mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi ||


yadi ca mahāmate māṃsaṃ na kathaṃ cana kecana bhakṣayeyur na tann idānaṃ ghāteran | mūlyahetor hi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpād anyahetoḥ | kaṣṭaṃ mahāmate rasatṛṣṇāyām atisevatāṃ māṃsāni mānuṣāny api mānuṣair bhakṣyante | kiṃ punar itaramṛgapakṣiprāṇisaṃbhūtamāṃsāni prāyo mahāmate māṃsarasatṛṣṇārtair idaṃ tathā tathā jālayantram āviddhaṃ mohapuruṣair yac chākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino ’naparādhino ’nekaprakāraṃ mūlyahetor viśasanti | na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānām iva gataghṛṇānāṃ kadācid api prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate ||


na ca mahāmate ’kṛtakam akāritam asaṃkalpitaṃ nāma māṃsaṃ kalpyam asti yadupādāyānujānīyāṃ śrāvakebhyaḥ | bhaviṣyanti tu punar mahāmate ’nāgate ’dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti | mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante tattadarthotpattinidānaṃ kalpayitvā vakṣyanti | iyam arthotpattir asmin nidāne bhagavatā māṃsabhojanam anujñātaṃ kalpyam iti | praṇītabhojaneṣu coktam svayaṃ ca kila tathāgatena paribhuktam iti | na ca mahāmate kutracit sūtre pratisevitavyam ity anujñātam praṇītabhojaneṣu vā deśitaṃ kalpyam iti ||


yadi tu mahāmate anujñātukāmatā me syāt kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syān nāhaṃ maitrīvihāriṇāṃ yogināṃ yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvāmāṃsabhakṣaṇapratiṣedhaṃ[7] kuryām kṛtavāṃś ca | asmin mahāmate dharmakāmānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayānasaṃprasthitānāṃ śmaśānikānāṃ maitrīvihāriṇām āraṇyakānāṃ yogināṃ yogācārāṇāṃ sarvayogasādhanāya sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsapratiṣedham ||


tatra tatra deśanāpāṭhe śikṣāpadānām anupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na tad uddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtāny api māṃsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham | yato ’haṃ mahāmate māṃsabhojanaṃ na kasyacid anujñātavān nānujānāmi nānujñāsyāmi | akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanam iti vadāmi | yad api ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktam iti | tad anyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātram anarthāyāhitāya saṃvartakaṃ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtam anuṣyāhāram āharanti kuta eva māṃsarudhir āhāram akalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāś ca nāmiṣāhārāḥ prāg eva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so ’haṃ mahāmate sarvasattvaikaputrakasaṃjñī saṃ katham iva svaputramāṃsam anujñāsyāmi paribhoktuṃ śrāvakebhyaḥ kuta eva svayaṃ paribhoktum | anujñātavān asmiṅ śrāvakebhyaḥ svayaṃ vā paribhuktavān iti mahāmate nedaṃ sthānaṃ vidyate ||


tatredam ucyate |


madyaṃ māṃsaṃ palāṇḍuṃ na bhakṣayeyaṃ mahāmune |

bodhisattvair mahāsattvair bhāṣadbhir jinapuṃgavaiḥ || 1 ||


anāryajuṣṭa durgandhamakīrtikaram eva ca|

kravyādabhojanaṃ māṃsaṃ brūhyabhakṣyaṃ mahāmune ||2||


bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāś ca ye |

mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe ||3||


svājanyādvyabhicārāc ca śukraśoṇitasaṃbhavāt |

udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet ||4||


māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca |

gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet || 5 ||


mrakṣaṇaṃ varjayet tailaṃ śalyaviddheṣu na svapet |

chidrāc chidreṣu sattvānāṃ yac ca sthānaṃ mahadbhayam || 6 ||


āhārāj jāyate darpaḥ saṃkalpo darpasaṃbhavaḥ |

saṃkalpajanito rāgas tasmād api na bhakṣayet || 7 ||


saṃkalpāj jāyate rāgaś cittaṃ rāgeṇa muhyate |

mūḍhasya saṃgatir bhavati jāyate na ca mucyate || 8 ||


lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam |

ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 9 ||


yo 'tikramya muner vākyaṃ māṃsaṃ bhakṣati durmatiḥ |

lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane || 10 ||


te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ|

rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ||11||


trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam|

acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet||12||


māṃsaṃ na bhakṣayed yogī mayā buddhaiś ca garhitam |

anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṃbhavāḥ || 13 ||


durgandhiḥ kutsanīyaś[8] ca unmattaś cāpi jāyate |

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ || 14 ||


ḍākinījātiyonyāś ca māṃsāde jāyate kule |

rākṣasīmārjārayonau ca jāyate 'sau naro 'dhamaḥ || 15 ||


hastikakṣye mahāmedhe nirvāṇāṅgulimālike |

laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam || 16 ||


buddhaiś ca bodhisattvaiś ca śrāvakaiś ca vigarhitam |

khādate yadi nairlajjyād unmatto jāyate sadā || 17 ||


brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule |

prajñāvān dhanavāṃś caiva māṃsādyānāṃ vivarjanāt || 18 ||


dṛṣṭaśrutaviśaṅkābhiḥ sarvamāṃsaṃ vivarjayet |

tārkikā nāvabudhyante kravyādakulasaṃbhavāḥ||19||


yathaiva rāgo mokṣasya antarāyakaro bhavet |

tathaiva māṃsamadyādyā antarāyakaro bhavet || 20 ||


vakṣyanty anāgate kāle māṃsādā mohavādinaḥ |

kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam || 21 ||


bhaiṣajyaṃ māṃsam āhāraṃ putramāṃsopamaṃ punaḥ |

mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || 22 ||


maitrīvihāriṇāṃ nityaṃ sarvathā garhitaṃ mayā |

siṃhavyāghravṛkād yaiś ca saha ekatra saṃbhavet || 23 ||


tasmān na bhakṣayen māṃsam udvejanakaraṃ nṛṇām |

mokṣadharmaviruddhatvād āryāṇām eṣa vai dhvajaḥ || 24 ||


iti laṅkāvatārāt sarvabuddhapravacanahṛdayān māṃsabhakṣaṇaparivarto 'ṣṭamaḥ ||


注释

  1. N mabhūtānūpāgantukāmena.
  2. N ḍombacāṇḍālakaivartādīcchapiśitāśinaḥ.
  3. N paryaṭannihatam.
  4. N vidyāsādhayitukāmānāṃ.
  5. N nāryajanasevitam.
  6. N mahatālambhitaḥ.
  7. N sarvamāṃsabhakṣaṇapratiṣedhaṃ.
  8. N durgandhikutsanīyaś