L2:8-1/004梵
L2:8-1 <
跳到导航
跳到搜索
bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsam abhakṣyaṃ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ kiṃcit teṣāṃ śrāmaṇyam kuto vā brāhmaṇyam yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃs trāsayanto jantūn samuttrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti nihatam[1] eṣāṃ śrāmaṇyam dhvastam eṣāṃ brāhmaṇyam nāsty eṣāṃ dharmo na vinaya ity anekaprakārapratihatacetasaḥ śāsanam evāpavadanti | tasmād bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya ||
注释
- ↑ N paryaṭannihatam.