L2:8-1/010梵

来自楞伽经导读
< L2:8-1
跳到导航 跳到搜索

anyeṣāṃ ca mahāmate narendrabhūtānāṃ satām aśvenāpahṛtānām aṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayāt kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan | ihaiva ca mahāmate janmani saptakuṭīrake ’pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaś ca saṃjāyante | jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante | yatra vinipatitānāṃ duḥkhena mānuṣyayonir api samāpadyate prāg eva nirvṛtiḥ | ity evamādayo mahāmate māṃsādadoṣāḥ prāg eva niṣevamānānāṃ samupajāyante viparyayāc ca bhūyāṃso guṇāḥ | na ca mahāmate bālapṛthagjanā etāṃś cānyāṃś ca guṇadoṣān avabudhyante | evamādiguṇadoṣadarśanān mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi ||

注释