L2:8-1/012梵

来自楞伽经导读
< L2:8-1
跳到导航 跳到搜索

na ca mahāmate ’kṛtakam akāritam asaṃkalpitaṃ nāma māṃsaṃ kalpyam asti yadupādāyānujānīyāṃ śrāvakebhyaḥ | bhaviṣyanti tu punar mahāmate ’nāgate ’dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti | mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante tattadarthotpattinidānaṃ kalpayitvā vakṣyanti | iyam arthotpattir asmin nidāne bhagavatā māṃsabhojanam anujñātaṃ kalpyam iti | praṇītabhojaneṣu coktam svayaṃ ca kila tathāgatena paribhuktam iti | na ca mahāmate kutracit sūtre pratisevitavyam ity anujñātam praṇītabhojaneṣu vā deśitaṃ kalpyam iti ||

注释