L2:9-1/梵繁

< L2:9-1

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam āmantrayate sma | udgṛhṇa tvaṃ mahāmate laṅkāvatāre mantrapadāni yāny atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāni bhāṣante bhāṣiṣyante ca | aham apy etarhi bhāṣiṣye dharmabhāṇakānāṃ parigrahārtham | tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2 | nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā ||


【菩譯】爾時世尊告聖者大慧菩薩摩訶薩言:“大慧!汝應諦聽,受持我楞伽經呪,是呪過去未來現在諸佛,已說今說當說。大慧!我今亦說,爲諸法師受持讀誦楞伽經者,而說呪曰:“兜諦兜諦 祝諦祝諦 蘇頗諦蘇頗諦 迦諦迦諦 阿摩利 阿摩諦 毘摩梨毘摩梨 尼彌尼彌 奚彌奚彌 婆迷婆迷 歌梨歌梨 歌羅歌梨 阿䶩摩䶩 遮䶩兜䶩 讓䶩 蘇弗䶩 葛弟葛弟 波弟波弟 奚咪奚咪地咪地咪 羅制羅制 波制波制 槃弟槃弟 阿制彌制 竹荼梨兜荼弟 波羅弟 遏計遏計 斫計斫計梨利 爾𡱝[1]咪 屎咪 奚咪奚咪 晝晝晝晝 抽畜抽畜 紬紬紬紬 除除除除 蘇婆呵

【實譯】爾時佛告大慧菩薩摩訶薩言:“大慧!過去、未來、現在諸佛爲欲擁護持此經者,皆爲演說楞伽經呪。我今亦說,汝當受持。卽說呪曰:怛姪他(一),覩吒覩吒(都騃反下同二),杜吒杜吒(三),鉢吒鉢吒(四),葛吒葛吒(五),阿麼隸阿麼隸(六),毘麼隸毘麼隸(七),儞謎儞謎(八),呬謎呬謎(九),縛(扶可反)謎縛謎(十),葛隸葛隸(十一),揭囉葛隸(十二),阿吒末吒(十三),折吒咄吒(十四),耆若(攘舸反二合)吒薩普(二合)吒(十五),葛地(雜計反下同)剌地(十六),鉢地(十七),呬謎呬謎(十八),第謎(十九),折隸折隸(二十),鉢利鉢利(二十一),畔第毘第(二十二),案制滿制(二十三),𪐴(胝戶反下同)茶(去聲下同)㘑(二十四),杜茶㘑(二十五),鉢茶㘑(二十六),遏計遏計(二十七),末計末計(二十八),斫結斫結㘑(二合)(二十九),地(依字呼)謎地謎(三十),呬謎呬謎(三十一),𪐴𪐴𪐴𪐴(三十二),楮(笞矩反)楮楮楮(三十三),杜杜杜(三十四),杜虎(二合)杜虎杜虎杜虎(三十五),莎婆訶(三十六)!


imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre yaḥ kaścin mahāmate kulaputro vā kuladuhitā vemāni mantrapadāny udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | na tasya kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[2] vā kinnarī[3] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojohāro vaujohārī vā | kaṭapūtano vā kaṭapūtanī vā | amanuṣyo vāmanuṣyī vā | sarve te ’vatāraṃ na lapsyate | saced viṣamagraho bhaviṣyati so ’syāṣṭottaraśatābhimantritena rodan krandanto kaṃ[4] diśaṃ dṛṣṭvā yāsyati ||


【菩譯】“大慧!是名楞伽大經中呪文句。善男子、善女人,比丘、比丘尼、優婆塞、優婆夷等,能受持讀此文句爲人演說,無有人能覓其罪過,若天天女,若龍龍女,若夜叉夜叉女,阿修羅阿修羅女,迦樓羅迦樓羅女,緊那羅緊那羅女,摩睺羅伽摩睺羅伽女,浮多浮多女,鳩槃荼鳩槃荼女,毘舍闍毘舍闍女,嗚多羅嗚多羅女,阿波羅阿波羅女,羅刹羅刹女,荼伽荼伽女,嗚周何羅嗚周何羅女,伽吒福多羅伽吒福多羅女,若人非人,若人女非人女,不能覓其過,若有惡鬼神損害人,欲速令彼惡鬼去者,一百遍轉此陀羅尼呪,彼諸惡鬼驚怖號哭疾走而去。”

【實譯】“大慧!未來世中,若有善男子善女人受持讀誦,爲他解說此陀羅尼,當知此人不爲一切人與非人、諸鬼神等之所得便。若復有人卒中於惡,爲其誦念一百八遍,卽時惡鬼疾走而去。


注释

  1. 此字常見字形爲:“犀”
  2. N kiṃnaro.
  3. N kiṃnarī.
  4. N rodaṅkrandanekāṃ.