L2:9-1/梵简

来自楞伽经导读
< L2:9-1
跳到导航 跳到搜索

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam āmantrayate sma | udgṛhṇa tvaṃ mahāmate laṅkāvatāre mantrapadāni yāny atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāni bhāṣante bhāṣiṣyante ca | aham apy etarhi bhāṣiṣye dharmabhāṇakānāṃ parigrahārtham | tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2 | nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā ||


【菩译】尔时世尊告圣者大慧菩萨摩诃萨言:“大慧!汝应谛听,受持我楞伽经咒,是咒过去未来现在诸佛,已说今说当说。大慧!我今亦说,为诸法师受持读诵楞伽经者,而说咒曰:“兜谛兜谛 祝谛祝谛 苏颇谛苏颇谛 迦谛迦谛 阿摩利 阿摩谛 毘摩梨毘摩梨 尼弥尼弥 奚弥奚弥 婆迷婆迷 歌梨歌梨 歌罗歌梨 阿䶩摩䶩 遮䶩兜䶩 让䶩 苏弗䶩 葛弟葛弟 波弟波弟 奚咪奚咪地咪地咪 罗制罗制 波制波制 盘弟盘弟 阿制弥制 竹荼梨兜荼弟 波罗弟 遏计遏计 斫计斫计梨利 尔𡱝[1]咪 屎咪 奚咪奚咪 昼昼昼昼 抽畜抽畜 紬紬紬紬 除除除除 苏婆呵

【实译】尔时佛告大慧菩萨摩诃萨言:“大慧!过去、未来、现在诸佛为欲拥护持此经者,皆为演说楞伽经咒。我今亦说,汝当受持。即说咒曰:怛侄他(一),覩吒覩吒(都騃反下同二),杜吒杜吒(三),钵吒钵吒(四),葛吒葛吒(五),阿么隶阿么隶(六),毘么隶毘么隶(七),儞谜儞谜(八),呬谜呬谜(九),缚(扶可反)谜缚谜(十),葛隶葛隶(十一),揭啰葛隶(十二),阿吒末吒(十三),折吒咄吒(十四),耆若(攘舸反二合)吒萨普(二合)(十五),葛地(杂计反下同)剌地(十六),钵地(十七),呬谜呬谜(十八),第谜(十九),折隶折隶(二十),钵利钵利(二十一),畔第毘第(二十二),案制满制(二十三),𪐴(胝户反下同)(去声下同)(二十四),杜茶㘑(二十五),钵茶㘑(二十六),遏计遏计(二十七),末计末计(二十八),斫结斫结㘑(二合)(二十九),地(依字呼)谜地谜(三十),呬谜呬谜(三十一),𪐴𪐴𪐴𪐴(三十二),楮(笞矩反)楮楮楮(三十三),杜杜杜(三十四),杜虎(二合)杜虎杜虎杜虎(三十五),莎婆诃(三十六)


imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre yaḥ kaścin mahāmate kulaputro vā kuladuhitā vemāni mantrapadāny udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | na tasya kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[2] vā kinnarī[3] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojohāro vaujohārī vā | kaṭapūtano vā kaṭapūtanī vā | amanuṣyo vāmanuṣyī vā | sarve te ’vatāraṃ na lapsyate | saced viṣamagraho bhaviṣyati so ’syāṣṭottaraśatābhimantritena rodan krandanto kaṃ[4] diśaṃ dṛṣṭvā yāsyati ||


【菩译】“大慧!是名楞伽大经中咒文句。善男子、善女人,比丘、比丘尼、优婆塞、优婆夷等,能受持读此文句为人演说,无有人能觅其罪过,若天天女,若龙龙女,若夜叉夜叉女,阿修罗阿修罗女,迦楼罗迦楼罗女,紧那罗紧那罗女,摩睺罗伽摩睺罗伽女,浮多浮多女,鸠盘荼鸠盘荼女,毘舍阇毘舍阇女,呜多罗呜多罗女,阿波罗阿波罗女,罗刹罗刹女,荼伽荼伽女,呜周何罗呜周何罗女,伽吒福多罗伽吒福多罗女,若人非人,若人女非人女,不能觅其过,若有恶鬼神损害人,欲速令彼恶鬼去者,一百遍转此陀罗尼咒,彼诸恶鬼惊怖号哭疾走而去。”

【实译】“大慧!未来世中,若有善男子善女人受持读诵,为他解说此陀罗尼,当知此人不为一切人与非人、诸鬼神等之所得便。若复有人卒中于恶,为其诵念一百八遍,即时恶鬼疾走而去。


注释

  1. 此字常见字形为:“犀”。
  2. N kiṃnaro.
  3. N kiṃnarī.
  4. N rodaṅkrandanekāṃ.