L2:9-2
punar aparāṇi mahāmate mantrapadāni bhāṣiṣye | tadyathā | padme padmadeve | hine hini hine | cu cule culu cule | phale phula phule | yule ghule yula yule | ghule ghula ghule | pale pala pale | muñce 3 chinde bhinde bhañje marde pramarde dinakare svāhā ||
【菩譯】佛復告大慧:“大慧!我爲護此護法法師,更說陀羅尼。”而說呪:“波頭彌波頭彌提婢奚尼奚尼奚禰諸梨諸羅諸麗侯羅侯麗由麗由羅由麗波麗波羅波麗聞制瞋迭頻迭槃逝末迭遲那迦梨蘇波呵
【實譯】“大慧!我更爲汝說陀羅尼,卽說呪曰:怛姪他(一),鉢頭摩第鞞(二),鉢頭迷(三),醯(去聲下同)泥醯禰醯泥(四),隸主羅主隸(五),虎隸虎羅虎隸(六),庾隸庾隸(七),跛隸跛羅跛隸(八),嗔(上聲呼)第臏第(九),畔逝末第(十),尼羅迦隸(十一),莎婆訶(十二)!
【菩译】佛复告大慧:“大慧!我为护此护法法师,更说陀罗尼。”而说咒:“波头弥波头弥提婢奚尼奚尼奚祢诸梨诸罗诸丽侯罗侯丽由丽由罗由丽波丽波罗波丽闻制瞋迭频迭盘逝末迭迟那迦梨苏波呵
【实译】“大慧!我更为汝说陀罗尼,即说咒曰:怛侄他(一),钵头摩第鞞(二),钵头迷(三),醯(去声下同)泥醯祢醯泥(四),隶主罗主隶(五),虎隶虎罗虎隶(六),庾隶庾隶(七),跛隶跛罗跛隶(八),嗔(上声呼)第膑第(九),畔逝末第(十),尼罗迦隶(十一),莎婆诃(十二)!
imāni mahāmate mantrapadāni yaḥ kaścit kulaputro vā kuladuhitā vodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | tasya na kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[1] vā kinnarī[2] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojoharo vaujoharī vā | kaṭapūtano vā kaṭapūtanī vā | manuṣyo vā manuṣyī[3] vā | sarve te ’vatāraṃ na lapsyate | ya imāni mantrapadāni paṭhiṣyati | tena laṅkāvatārasūtraṃ paṭhitaṃ bhaviṣyati | imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṃ nivāraṇārtham ||
【菩譯】“大慧!是陀羅尼呪文句,若善男子、善女人,受持讀誦爲人演說,無人能得與作過失,若天若天女,若龍若龍女,夜叉夜叉女,阿修羅阿修羅女,迦樓羅迦樓羅女,緊那羅緊那羅女,摩睺羅伽摩睺羅伽女,乾闥婆乾闥婆女,浮多浮多女,鳩槃荼鳩槃荼女,毘舍闍毘舍闍女,嗚多羅嗚多羅女,阿拔摩羅阿拔摩羅女,羅叉羅叉女,嗚闥阿羅嗚闥阿羅女,伽吒福單那伽吒福單那女,若人若非人,若人女非人女,彼一切不能得其過失。大慧!若有人能受持讀誦此呪文句,彼人得名誦一切楞伽經,是故我說此陀羅尼句,爲遮一切諸羅刹,護一切善男子善女人護持此經者。”
【實譯】“大慧!若有善男子善女人受持讀誦,爲他解說此陀羅尼,不爲一切天、龍、夜叉、人、非人等諸惡鬼神之所得便。我爲禁止諸羅刹故,說此神呪。若持此呪,則爲受持入楞伽經,一切文句悉已具足。”
【菩译】“大慧!是陀罗尼咒文句,若善男子、善女人,受持读诵为人演说,无人能得与作过失,若天若天女,若龙若龙女,夜叉夜叉女,阿修罗阿修罗女,迦楼罗迦楼罗女,紧那罗紧那罗女,摩睺罗伽摩睺罗伽女,乾闼婆乾闼婆女,浮多浮多女,鸠盘荼鸠盘荼女,毘舍阇毘舍阇女,呜多罗呜多罗女,阿拔摩罗阿拔摩罗女,罗叉罗叉女,呜闼阿罗呜闼阿罗女,伽吒福单那伽吒福单那女,若人若非人,若人女非人女,彼一切不能得其过失。大慧!若有人能受持读诵此咒文句,彼人得名诵一切楞伽经,是故我说此陀罗尼句,为遮一切诸罗刹,护一切善男子善女人护持此经者。”
【实译】“大慧!若有善男子善女人受持读诵,为他解说此陀罗尼,不为一切天、龙、夜叉、人、非人等诸恶鬼神之所得便。我为禁止诸罗刹故,说此神咒。若持此咒,则为受持入楞伽经,一切文句悉已具足。”
iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ ||
【黄譯】以上是《入楞伽經》中第九《陀羅尼品》
【黄译】以上是《入楞伽经》中第九《陀罗尼品》