L2:现证品第四/梵
现证品第四
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyenāhaṃ cānye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema | bhagavān āha | tena mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṃs tasyaitad avocat | ṣaṣṭhīṃ mahāmate bhūmim upādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante | saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante | na tu śrāvakapratyekabuddhāḥ | teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante | mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti vicitralakṣaṇābhāvaś ca | kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati | ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran ||
aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttir bhavati | prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati | ātmātmīyavigataṃ svacittavikalpodbhavam na ca bāhyabhāvalakṣaṇavaicitryapatitam anyatra svacittam eva | dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ ||
aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām bodhisattvāś ca samādhibuddhair vidhāryante tasmāt samādhisukhād yena na parinirvānti | aparipūrṇatvāt tathāgatabhūmeḥ sarvakāryapratiprasrambhaṇaṃ ca syād yadi na saṃdhārayet tathāgatakulavaṃśocchedaś ca syād acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ | ato na parinirvānti | śrāvakapratyekabuddhās tu samādhisukhenāpahriyante | atas teṣāṃ tatra parinirvāṇabuddhir bhavati ||
saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānyalakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā | mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhād bhūmikramānusaṃdhyakuśalās tīrthakarakudṛṣṭimārge prapateyur ity ato bhūmikramavyavasthā kriyate | na tu mahāmate ’tra kaścit pravartate vā nivartate vānyatra svacittadṛśyamātram idaṃ yaduta bhūmikramānusaṃdhis traidhātukavicitropacāraś ca | na ca bālā avabudhyante ’navabodhād bālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraś ca vyavasthāpyate buddhadharmālayā ca ||
punar aparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punar mahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti parinirvṛtāś ca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpas teṣāṃ vinivṛttaḥ svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati | tena punar buddhadharmahetur na pravartate jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||
tadyathā punar mahāmate kaścic chayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānam uttārayet sa cānuttīrṇa eva pratibudhyeta pratibuddhaś ca sann evam upaparīkṣeta kim idaṃ satyam uta mithyeti | sa evaṃ samanupaśyen nedaṃ satyaṃ na mithyānyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evam eva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārāt sarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānām adhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaś cittamanomanovijñānavikalpasaṃjñāvigamāc cānutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṃdhir nirābhāsavikalpaviviktadharmopadeśāt ||
tatredam ucyate |
cittamātre nirābhāse vihārā buddhabhūmi ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 1 ||
cittaṃ hi bhūmayaḥ sapta nirābhāsā tv ihāṣṭamī |
dve hi bhūmī vihāro ’tra śeṣā bhūmir mamātmikā || 2 ||
pratyātmavedyā śuddhā ca bhūmir eṣā mamātmikā |
māheśvaraṃ paraṃ sthānam akaniṣṭho virājate || 3 ||
hutāśanasya hi yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyās tribhavaṃ nirmiṇanti te || 4 ||
nirmāya tribhavaṃ kiṃcit kiṃcid vai pūrvanirmitam |
tatra deśemi yānāni eṣā bhūmir mamātmikā || 5 ||
daśamī tu bhavet prathamā prathamā cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 6 ||
dvitīyā ca tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā ca bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 7 ||
iti laṅkāvatāre abhisamayaparivartaś caturthaḥ ||