楞伽经导读031/梵文学习

来自楞伽经导读
跳到导航 跳到搜索
序号 中文经文 梵文经文 对应梵文
1 有;存在 bhava bhava
2 自性 svabhāva svabhāva
3 无自性 niḥsvabhāva niḥsvabhāva
4 普遍;遍 pari pari
5 计;分别;所执 kalpita kalpita
6 遍计所执 parikalpita parikalpita
7 妄计自性;遍计所执自性 parikalpita-svabhāva parikalpita-svabhāva
8 依他起 paratantra paratantra
9 缘起自性;依他起自性 paratantra-svabhāva paratantra-svabhāva
10 圆成实 pariniṣpanna pariniṣpanna
11 圆成自性;圆成实自性 pariniṣpanna-svabhāva pariniṣpanna-svabhāva

Bhava

天城体

भव

发音

英文释义

existence

词库ID

中文

有;存在

备注




Svabhāva

天城体

स्वभाव

发音

英文释义

own condition or state of being, natural state or constitution, innate or inherent disposition, nature, impulse, spontaneity.

词库ID

中文

自性

备注

梵文原本是“自性”,参考菩译和求译



Niḥsvabhāva

天城体

निःस्वभाव

发音

英文释义

void of peculiarities

词库ID

中文

无自性

备注




Pari

天城体

परि

发音

英文释义


词库ID

中文

普遍;遍

备注




Kalpita

天城体

कल्पित

发音

英文释义


词库ID

中文

计;分别;所执

备注




Parikalpita

天城体

परिकल्पित

发音

英文释义

settled, decided ; fixed upon, chosen, wished for, expected, made, created, imagined, invented, contrived, arranged, distributed, divided etc.

词库ID

中文

遍计所执

备注



Parikalpita-svabhāva

天城体

परिकल्पित-स्वभाव

发音

英文释义


词库ID

中文

妄计自性;遍计所执自性

备注




Paratantra

天城体

परतन्त्र

发音

英文释义

dependent on or subject to another, obedient.

词库ID

中文

依他起

备注





Paratantra-svabhāva

天城体

परतन्त्र-स्वभाव

发音

英文释义


词库ID

中文

缘起自性;依他起自性

备注




Pariniṣpanna

天城体

परिनिष्पन्न

发音

英文释义

developed, perfect, real, existing.

词库ID

中文

圆成实

备注



Pariniṣpanna-svabhāva

天城体

परिनिष्पन्न-स्वभाव

发音

英文释义


词库ID

中文

圆成自性;圆成实自性

备注