楞伽经导读089/梵文学习

来自楞伽经导读
跳到导航 跳到搜索
序号 中文经文 梵文经文 对应梵文
1 相空 lakṣaṇaśūnyatā lakṣaṇaśūnyatā
2 自性空 bhāvasvabhāvaśūnyatā bhāvasvabhāvaśūnyatā
3 无行空 apracaritaśūnyatā apracaritaśūnyatā
4 行空 pracaritaśūnyatā pracaritaśūnyatā
5 一切法不可说空 sarvadharmanirabhilāpyaśūnyatā sarvadharmanirabhilāpyaśūnyatā
6 第一义圣智大空 paramārthāryajñānamahāśūnyatā paramārthāryajñānamahāśūnyatā
7 彼彼空 itaretaraśūnyatā itaretaraśūnyatā

Lakṣaṇaśūnyatā

天城体

लक्षणशून्यता

发音

英文释义


词库ID

中文

相空,相空性

备注




Bhāvasvabhāvaśūnyatā

天城体

भावस्वभावशून्यता

发音

英文释义


词库ID

中文

自性空,事物自性空性

备注




Apracaritaśūnyatā

天城体

अप्रचरितशून्यता

发音

英文释义


词库ID

中文

无行空,无行空性

备注




Pracaritaśūnyatā

天城体

प्रचरितशून्यता

发音

英文释义


词库ID

中文

行空,行空性

备注




Sarvadharmanirabhilāpyaśūnyatā

天城体

सर्वधर्मनिरभिलाप्यशून्यता

发音

英文释义


词库ID

中文

一切法不可说空,一切法不可说空性

备注




Paramārthāryajñānamahāśūnyatā

天城体

परमार्थार्यज्ञानमहाशून्यता

发音

英文释义


词库ID

中文

第一义圣智大空,第一义圣智大空性

备注




Itaretaraśūnyatā

天城体

इतरेतरशून्यता

发音

英文释义


词库ID

中文

彼彼空,彼彼空性

备注