楞伽经导读089/梵文学习
跳到导航
跳到搜索
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 相空 | lakṣaṇaśūnyatā | lakṣaṇaśūnyatā |
2 | 自性空 | bhāvasvabhāvaśūnyatā | bhāvasvabhāvaśūnyatā |
3 | 无行空 | apracaritaśūnyatā | apracaritaśūnyatā |
4 | 行空 | pracaritaśūnyatā | pracaritaśūnyatā |
5 | 一切法不可说空 | sarvadharmanirabhilāpyaśūnyatā | sarvadharmanirabhilāpyaśūnyatā |
6 | 第一义圣智大空 | paramārthāryajñānamahāśūnyatā | paramārthāryajñānamahāśūnyatā |
7 | 彼彼空 | itaretaraśūnyatā | itaretaraśūnyatā |
Lakṣaṇaśūnyatā
天城体
लक्षणशून्यता
发音
英文释义
词库ID
中文
相空,相空性
备注
Bhāvasvabhāvaśūnyatā
天城体
भावस्वभावशून्यता
发音
英文释义
词库ID
中文
自性空,事物自性空性
备注
Apracaritaśūnyatā
天城体
अप्रचरितशून्यता
发音
英文释义
词库ID
中文
无行空,无行空性
备注
Pracaritaśūnyatā
天城体
प्रचरितशून्यता
发音
英文释义
词库ID
中文
行空,行空性
备注
Sarvadharmanirabhilāpyaśūnyatā
天城体
सर्वधर्मनिरभिलाप्यशून्यता
发音
英文释义
词库ID
中文
一切法不可说空,一切法不可说空性
备注
Paramārthāryajñānamahāśūnyatā
天城体
परमार्थार्यज्ञानमहाशून्यता
发音
英文释义
词库ID
中文
第一义圣智大空,第一义圣智大空性
备注
Itaretaraśūnyatā
天城体
इतरेतरशून्यता
发音
英文释义
词库ID
中文
彼彼空,彼彼空性
备注