打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:3-1/001梵”的源代码
←
L2:3-1/001梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-1/001梵
”。