打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:6-2/002梵”的源代码
←
L2:6-2/002梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:6-2/002梵
”。