打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:8-1/014梵”的源代码
←
L2:8-1/014梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
tatra tatra deśanāpāṭhe śikṣāpadānām anupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na tad uddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtāny api māṃsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham | yato ’haṃ mahāmate māṃsabhojanaṃ na kasyacid anujñātavān nānujānāmi nānujñāsyāmi | akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanam iti vadāmi | yad api ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktam iti | tad anyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātram anarthāyāhitāya saṃvartakaṃ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtam anuṣyāhāram āharanti kuta eva māṃsarudhir āhāram akalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāś ca nāmiṣāhārāḥ prāg eva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so ’haṃ mahāmate sarvasattvaikaputrakasaṃjñī saṃ katham iva svaputramāṃsam anujñāsyāmi paribhoktuṃ śrāvakebhyaḥ kuta eva svayaṃ paribhoktum | anujñātavān asmiṅ śrāvakebhyaḥ svayaṃ vā paribhuktavān iti mahāmate nedaṃ sthānaṃ vidyate || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:8-1/014梵
”。