打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:3-17/007梵”的源代码
←
L2:3-17/007梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-17/007梵
”。