打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:3-17/009梵”的源代码
←
L2:3-17/009梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-17/009梵
”。