查看“L2:2-29/003梵”的源代码
←
L2:2-29/003梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punar evaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā | deśanā punar mahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evam eva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanāc ca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evam eva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evam eva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogān mṛgatṛṣṇikās taraṅgavat syandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evam eva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanā | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāt tarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-29/003梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息