打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:2-35/001梵”的源代码
←
L2:2-35/001梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam etad avocat | pratītyasamutpādaṃ punar bhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃs tīrthakarā apy utpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayair bhāvānām | yad apy uktaṃ bhagavatā | avidyāpratyayāḥ saṃskārā yāvaj jarāmaraṇam iti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ | yugapad vyavasthitānāṃ bhagavann etad bhavati | asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tat kasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītya | samutpannaṃ kāryam abhinirvartayati | tava tu bhagavan kāraṇam api kāryāpekṣaṃ kāryam api kāraṇāpekṣam | hetupratyayasaṃkaraś ca evam anyonyān avasthā prasajyate | ahetutvaṃ ca bhagavan lokasya | asmin satīdaṃ bruvataḥ | bhagavān āha | na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraś ca prasajyate | asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-35/001梵
”。