打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:3-21/001梵”的源代码
←
L2:3-21/001梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-21/001梵
”。