打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“V0:6-3/001梵”的源代码
←
V0:6-3/001梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:V0
您没有权限编辑
V0
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā<ref> N无。</ref> tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ<ref> N pañcadharmāḥ.</ref> | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
V0:6-3/001梵
”。