查看“L2:8-1/014梵”的源代码
←
L2:8-1/014梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
tatra tatra deśanāpāṭhe śikṣāpadānām anupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na tad uddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtāny api māṃsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham | yato ’haṃ mahāmate māṃsabhojanaṃ na kasyacid anujñātavān nānujānāmi nānujñāsyāmi | akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanam iti vadāmi | yad api ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktam iti | tad anyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātram anarthāyāhitāya saṃvartakaṃ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtam anuṣyāhāram āharanti kuta eva māṃsarudhir āhāram akalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāś ca nāmiṣāhārāḥ prāg eva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so ’haṃ mahāmate sarvasattvaikaputrakasaṃjñī saṃ katham iva svaputramāṃsam anujñāsyāmi paribhoktuṃ śrāvakebhyaḥ kuta eva svayaṃ paribhoktum | anujñātavān asmiṅ śrāvakebhyaḥ svayaṃ vā paribhuktavān iti mahāmate nedaṃ sthānaṃ vidyate || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:8-1/014梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息