打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:2-8/002梵”的源代码
←
L2:2-8/002梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ<ref> N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.</ref> trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-8/002梵
”。