查看“L2:2-35/001梵”的源代码
←
L2:2-35/001梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam etad avocat | pratītyasamutpādaṃ punar bhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃs tīrthakarā apy utpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayair bhāvānām | yad apy uktaṃ bhagavatā | avidyāpratyayāḥ saṃskārā yāvaj jarāmaraṇam iti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ | yugapad vyavasthitānāṃ bhagavann etad bhavati | asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tat kasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītya | samutpannaṃ kāryam abhinirvartayati | tava tu bhagavan kāraṇam api kāryāpekṣaṃ kāryam api kāraṇāpekṣam | hetupratyayasaṃkaraś ca evam anyonyān avasthā prasajyate | ahetutvaṃ ca bhagavan lokasya | asmin satīdaṃ bruvataḥ | bhagavān āha | na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraś ca prasajyate | asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-35/001梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息