打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:2-38/001梵”的源代码
←
L2:2-38/001梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmatir āha | yat punar etad uktaṃ bhagavatānutpannāḥ sarvabhāvā māyopamāś ceti | nanu te bhagavann evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyata anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavān āha | na mahāmate mayānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tat kasya hetor yadutotpādānutpādasvacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvānutpattidarśanān na mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārtham idam ucyate | māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasator bhāvānām utpattim icchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsam utpadyate | ata etasmāt kāraṇān mahāmate anutpādābhidhānam evābhidhīyate | bhāvopadeśaḥ punar mahāmate saṃsāraparigrahārthaṃ ca nāstīty ucchedanivāraṇārthaṃ ca mac chiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanād visaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-38/001梵
”。