查看“L2:2-42/001梵”的源代码
←
L2:2-42/001梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiś ca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhir nāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikām iti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ity ucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśenoṣṇadravacalakaṭhinān abhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśād asadbhūtasamāropeṇa samāropayati sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etan mahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti kalpaśataṃ ca pūrvāntāparāntato ’nupraviśanti kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsyaottarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktās tathāgatapratyātmabhūmim adhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrair nirmāṇakiraṇair virājante pratyātmagatisukhasamāhitāḥ || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-42/001梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息