查看“L2:3-14/001梵”的源代码
←
L2:3-14/001梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-14/001梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息