打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:3-17/004梵”的源代码
←
L2:3-17/004梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-17/004梵
”。