查看“L2:3-18/002梵”的源代码
←
L2:3-18/002梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-18/002梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息