查看“L2:3-19/002梵”的源代码
←
L2:3-19/002梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat<ref> N go‘śvavat; V gośvavat.</ref> | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-19/002梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息