查看“L2:3-6/001梵”的源代码
←
L2:3-6/001梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-6/001梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息