打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:2-36/001梵”的源代码
←
L2:2-36/001梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:2-36/001梵
”。