查看“L2:3-17/006梵”的源代码
←
L2:3-17/006梵
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:3-17/006梵
”。
导航菜单
个人工具
登录
命名空间
L2
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息