打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:7-1/002梵”的源代码
←
L2:7-1/002梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ | tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇas tamāgacchanty abhisamayadharmajñānakṣāntyā | ato vajrapāṇistān nānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavā na teṣu tathāgato na cānyatra tebhyas tathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti lakṣaṇopetaṃ ca deśayati na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhād ucchedadṛṣṭim āśrayanti bālapṛthagjanā ālayānavabodhāc chāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭir<ref> N pūrvakoṭir.</ref> na prajñāyate | svamativikalpasyaiva vinivṛtter mokṣaḥ prajñāyate | caturvāsanāprahāṇāt sarvadoṣaprahāṇam || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:7-1/002梵
”。