“L2:3-12/003梵”的版本间差异

来自楞伽经导读
< L2:3-12
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月8日 (五) 22:02的版本

punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||

注释

  1. N na sandhir; V nasandhir.