“L2:1-3/梵繁”的版本间差异

来自楞伽经导读
< L2:1-3
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月8日 (五) 22:12的版本

nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |

anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||


【菩譯】爾時佛神力,復化作山城;

    崔嵬百千相,嚴飾對須彌。

    無量億花園,皆是衆寶林;

    香氣廣流布,芬馥未曾聞。

【實譯】爾時世尊以神通力,於彼山中復更化作無量寶山,悉以諸天百千萬億妙寶嚴飾。


ekaikasmin girivare ātmabhāvaṃ vidarśayan |

tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||


【菩譯】一一寶山中,皆示現佛身;

    亦有羅婆那,夜叉衆等住。

【實譯】一一山上皆現佛身,一一佛前皆有羅婆那王


atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |

sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||


【菩譯】十方佛國土,及於諸佛身;

【實譯】及其衆會。十方所有一切國土皆於中現。一一國中悉有如來。


rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |

tat pratispardhinī laṅkā jinena abhinirmitā |

anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||


【菩譯】佛子夜叉王,皆來集彼山。

    而此楞伽城,所有諸衆等;

    皆悉見自身,入化楞伽中。

    如來神力作,亦同彼楞伽;

    諸山及園林,寶莊嚴亦爾。

【實譯】一一佛前咸有羅婆那王并其眷屬。楞伽大城阿輸迦園,如是莊嚴等無有異。


ekaikasmin girau nātho mahāmatipracoditaḥ |

dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |

dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||


【菩譯】一一山中佛,皆有大智問;

    如來悉爲說,內身所證法。

【實譯】一一皆有大慧菩薩而興請問,佛爲開示自證智境。以百千妙音說此經已,


śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |

adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||


【菩譯】出百千妙聲,說此經法已;

    佛及諸佛子,一切隱不現。

    羅婆那夜叉,忽然見自身;

    在己本宮殿,更不見餘物。

【實譯】佛及諸菩薩皆於空中隱而不現。羅婆那王唯自見身住本宮中,


cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |

kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||


【菩譯】而作是思惟:向見者誰作?

    說法者爲誰?是誰而聽聞?

【實譯】作是思惟:向者是誰?誰聽其說?所見何物?是誰能見?


tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |

svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||


【菩譯】我所見何法?而有此等事;

    彼諸佛國土,及諸如來身。

    如此諸妙事,今皆何處去?

    爲是夢所憶?爲是幻所作?

    爲是實城邑?爲乾闥婆城?

【實譯】佛及國城衆寶山林,如是等物今何所在?爲夢所作,爲幻所成,爲復猶如乾闥婆城?


timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |

alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||


【菩譯】爲是翳妄見?爲是陽炎起?

    爲夢石女生?爲我見火輪?

    爲見火輪烟?我所見云何?

【實譯】爲翳所見,爲炎所惑,爲如夢中石女生子,爲如煙焰旋火輪耶?


atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |

na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||


【菩譯】復自深思惟:諸法體如是,

    唯自心境界,內心能證知。

    而諸凡夫等,無明所覆障;

    虛妄心分別,而不能覺知。

【實譯】復更思惟:一切諸法,性皆如是,唯是自心分別境界,凡夫迷惑,不能解了。


na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |

anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |

ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||


【菩譯】能見及所見,一切不可得;

    說者及所說,如是等亦無。

    佛法眞實體,非有亦非無;

    法相恒如是,唯自心分別。

    如見物爲實,彼人不見佛;

    不住分別心,亦不能見佛。

【實譯】無有能見,亦無所見。無有能說,亦無所說。見佛聞法,皆是分別。如向所見,不能見佛。


apravṛttivikalpaś ca yadā buddhaṃ na paśyati |

apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||


【菩譯】不見有諸行,如是名爲佛;

    若能如是見,彼人見如來。

    智者如是觀,一切諸境界;

    轉身得妙身,是卽佛菩提。

【實譯】不起分別,是則能見。


samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |


【菩譯】爾時羅婆那十頭羅刹楞伽王,見分別心過,而不住於分別心中。以過去世善根力故,如實覺知一切諸論,如實能見諸法實相,不隨他敎善自思惟覺知諸法,能離一切邪見覺知,善能修行如實行法,於自身中能現一切種種色像,而得究竟大方便解。善知一切諸地上上自體相貌,樂觀心、意、意識自體,見於三界相續身斷,離諸外道常見,因智如實善知如來之藏。善住佛地內心實智,聞虛空中及自身中出於妙聲,而作是言:

【實譯】時楞伽王尋卽開悟,離諸雜染,證唯自心,住無分別,往昔所種善根力故,於一切法得如實見,不隨他悟,能以自智善巧觀察,永離一切臆度邪解,住大修行,爲修行師,現種種身,善達方便,巧知諸地上增進相,常樂遠離心、意、意識,斷三相續見,離外道執著,內自覺悟,入如來藏,趣於佛地,聞虛空中及宮殿內咸出聲言:


sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||


【菩譯】“善哉,善哉!楞伽王!諸修行者悉應如汝之所修學。”復作是言:“善哉!楞伽王!諸佛如來法及非法如汝所見,若不如汝之所見者名爲斷見。楞伽王!汝應遠離心意識,如實修行諸法實相;汝今應當修行內法,莫著外義邪見之相。楞伽王!汝莫修行聲聞緣覺諸外道等修行境界,汝不應住一切外道諸餘三昧,汝不應樂一切外道種種戲論,汝不應住一切外道圍陀邪見,汝不應著王位放逸自在力中,汝不應著禪定神通自在力中。楞伽王!如此等事,皆是如實修行者行,能降一切外道邪論,能破一切虛妄邪見,能轉一切見我見過,能轉一切微細識行修大乘行。楞伽王!汝應內身入如來地修如實行,如是修行者,得轉上上淸淨之法。楞伽王!汝莫捨汝所證之道,善修三昧三摩跋提,莫著聲聞緣覺外道三昧境界以爲勝樂,如毛道凡夫外道修行者,汝莫分別。楞伽王!外道著我見,有我相故虛妄分別,外道見有四大之相,而著色、聲、香、味、觸、法以爲實有,聲聞緣覺見無明緣行以爲實有,起執著心離如實空,虛妄分別專著有法,而墮能見所見心中。楞伽王!此勝道法,能令衆生內身覺觀,能令衆生得勝大乘能生三有。楞伽王!此入大乘行,能破衆生種種翳瞙、種種識波,不墮外道諸見行中。楞伽王!此是入大乘行,非入外道行,外道行者依於內身有我而行,見識色二法以爲實故見有生滅。善哉!楞伽王!思惟此義,如汝思惟卽是見佛。”

【實譯】“善哉,大王!如汝所學,諸修行者應如是學,應如是見一切如來,應如是見一切諸法。若異見者,則是斷見。汝應永離心、意、意識,應勤觀察一切諸法。應修內行,莫著外見。莫墮二乘及以外道所修句義,所見境界,及所應得諸三昧法。汝不應樂戲論談笑。汝不應起圍陀諸見,亦不應著王位自在,亦不應住六定等中。若能如是,卽是如實修行者行,能摧他論,能破惡見,能捨一切我見執著,能以妙慧轉所依識,能修菩薩大乘之道,能入如來自證之地。汝應如是勤加修學,令所得法轉更淸淨,善修三昧三摩鉢底,莫著二乘、外道境界以爲勝樂,如凡修者之所分別。外道執我見有我相,及實求那而生取著。二乘見有無明緣行,於性空中亂想分別。楞伽王!此法殊勝,是大乘道,能令成就自證聖智,於諸有中受上妙生。楞伽王!此大乘行破無明翳,滅識波浪,不墮外道諸邪行中。楞伽王!外道行者執著於我,作諸異論,不能演說離執著見識性二義。善哉,楞伽王!汝先見佛,思惟此義。如是思惟,乃是見佛。”


注释