“L2:2-3/梵繁”的版本间差异

来自楞伽经导读
< L2:2-3
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(没有差异)

2021年1月1日 (五) 23:30的版本

idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |

mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||


【求譯】無上世間解,聞彼所說偈,

    大乘諸度門,諸佛心第一(此心如樹木堅實心,非念慮心也)。

【菩譯】大天佛聞彼,所說諸偈句,

    大乘諸度門,諸佛心第一。

【實譯】爾時世尊,聞其所請大乘微妙諸佛之心最上法門,卽告之言:


sādhu sādhu mahāprajña mahāmate nibodhase |

bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||


【求譯】善哉善哉問,大慧善諦聽,

    我今當次第,如汝所問說。

【菩譯】善哉善哉問,大慧善諦聽,

    我今當次第,如汝問而說。

【實譯】“善哉,大慧!諦聽諦聽!如汝所問,當次第說。”卽說頌言:


utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |

saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||


【求譯】生及與不生,涅槃空刹那,

    趣至無自性,佛諸波羅蜜。

【菩譯】生及與不生,涅槃空刹那,

    趣至無自體,佛波羅蜜子。

【實譯】若生若不生,涅槃及空相,

    流轉無自性,波羅蜜佛子。


śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |

merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||


【求譯】佛子與聲聞,緣覺諸外道,

    及與無色行,如是種種事,

    須彌巨海山,洲渚刹土地。

【菩譯】聲聞辟支佛,外道無色者,

    須彌海及山,四天下土地。

【實譯】聲聞辟支佛,外道無色行,

    須彌巨海山,洲渚刹土地。


nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |

vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||


【求譯】星宿及日月,外道天修羅,

    解脫自在通,力禪三摩提。

【菩譯】日月諸星宿,外道天修羅,

    解脫自在通,力思惟寂定。

【實譯】星宿與日月,天衆阿修羅,

    解脫自在通,力禪諸三昧。


nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |

dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||


【求譯】滅及如意足,覺支及道品,

    諸禪定無量,諸陰身往來。

【菩譯】滅及如意足,覺支及道品,

    諸禪定無量,五陰及去來,

【實譯】滅及如意足,菩提分及道,

    禪定與無量,諸蘊及往來。


samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |

cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||


【求譯】正受滅盡定,三昧起心說,

    心意及與識,無我法有五。

【菩譯】四空定滅盡,發起心而說。

    心意及意識,無我法有五,

【實譯】乃至滅盡定,心生起言說,

    心意識無我,五法及自性。


svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |

yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||


【求譯】自性想所想,及與現二見,

    乘及諸種性,金銀摩尼等。

【菩譯】自性相所想,所見能見二。

    云何種種乘?金摩尼珠性,

【實譯】分別所分別,能所二種見,

    諸乘種性處,金摩尼眞珠。


icchantikā mahābhūtā bhramarā ekabuddhatā |

jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||


【求譯】一闡提大種,荒亂及一佛,

    智爾焰得向,衆生有無有。

【菩譯】一闡提四大,荒亂及一佛。

    智境界敎得,衆生有無有,

【實譯】一闡提大種,荒亂及一佛,

    智所智敎得,衆生有無有。


hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |

dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||


【求譯】象馬諸禽獸,云何而捕取?

    譬因成悉檀,

【菩譯】象馬諸禽獸,云何如捕取?

    譬如因相應,力說法云何?

【實譯】象馬獸何因,云何而捕取?

    云何因譬喻,相應成悉檀?


kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |

cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||


【求譯】及與作所作,欝林迷惑通,

    心量不現有,諸地不相至。

【菩譯】何因有因果?林迷惑如實,

    但心無境界,諸地無次第。

【實譯】所作及能作,衆林與迷惑,

    如是眞實理,唯心無境界,

    諸地無次第。


nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |

cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||


【求譯】百變百無受,醫方工巧論,

    伎術諸明處。

【菩譯】百變及無相,醫方工巧論,

    呪術諸明處,何故而問我?

【實譯】無相轉所依,醫方工巧論,

    伎術諸明處。


acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |

udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||


【求譯】諸山須彌地,巨海日月量。

【菩譯】諸山須彌地,其形量大小,

    大海日月星,云何而問我?

【實譯】須彌諸山地,巨海日月量。


sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |

kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||


【求譯】下中上衆生,身各幾微塵?

    一一刹幾塵,弓弓數有幾?

【菩譯】上中下衆生,身各幾微塵?

【實譯】上中下衆生,身各幾微塵?

    一一刹幾塵?一一弓幾肘?


haste dhanuḥ krame krośe yojane hy ardhayojane |

śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||


【求譯】肘步拘樓舍,半由延由延,

    兎毫窓塵蟻,羊毛𪍿麥塵?

【菩譯】肘步至十里,四十及二十,

    兎毫窓塵幾,羊毛𪍿麥塵?

【實譯】幾弓俱廬舍,半由旬由旬,

    兎毫與隙遊,蟣羊毛穬麥?


prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |

droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[1] kati || 75 ||


【求譯】鉢他幾𪍿麥?阿羅𪍿麥幾?

    獨籠那佉梨,勒叉及擧利,

    乃至頻婆羅,是各有幾數?

【菩譯】一升幾𪍿麥?半升幾頭數?

    一斛及十斛,百萬及一億,

    頻婆羅幾塵?

【實譯】半升與一升,是各幾穬麥?

    一斛及十斛,十萬暨千億,

    乃至頻婆羅,是等各幾數?


sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |

kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||


【求譯】爲有幾阿㝹,名舍梨沙婆?

    幾舍梨沙婆,名爲一賴提?

    幾賴提摩沙,爲摩沙陀那?

    幾摩沙陀那,名爲陀那羅?

【菩譯】芥子幾微塵?幾芥成草子?

    幾草子成豆?

【實譯】幾塵成芥子?幾芥成草子?

    復以幾草子,而成於一豆?


karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |

etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |

evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[2] || 77 ||


【求譯】復幾陀那羅,爲迦梨沙那?

    幾迦梨沙那,爲成一波羅?

    此等積聚相,幾波羅彌樓?

    是等所應請,何須問餘事。

【菩譯】幾銖成一兩?幾兩成一分?

    如是次第數,幾分成須彌?

    佛子今何故,不如是問我?

【實譯】幾豆成一銖?幾銖成一兩?

    幾兩成一斤?幾斤成須彌?

    此等所應請,何因問餘事。


pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |

katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||


【求譯】聲聞辟支佛,佛及最勝子,

    身各有幾數,何故不問此?

【菩譯】緣覺聲聞等,諸佛及佛子,

    身幾微塵成,何故不問此?

【實譯】聲聞辟支佛,諸佛及佛子,

    如是等身量,各有幾微塵?


vahneḥ[3] śikhā katy aṇukā pavane hy aṇavaḥ kati |

indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||


【求譯】火焰幾阿㝹?風阿㝹復幾?

    根根幾阿㝹?毛孔眉毛幾?

【菩譯】火炎有幾塵?風微塵有幾?

    根根幾塵數?毛孔眉幾塵?

【實譯】火風各幾塵?一一根有幾?

    眉及諸毛孔,復各幾塵成?

    如是等諸事,云何不問我?


dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |

rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||


【求譯】護財自在王,轉輪聖帝王,

    云何王守護?云何爲解脫?

【菩譯】何因則自在?轉輪聖帝主,

    何因王守護?解脫廣略說。

【實譯】云何得財富?云何轉輪王?

    云何王守護?云何得解脫?


gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |

annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||


【求譯】廣說及句說,如汝之所問,

    衆生種種欲,種種諸飲食,

    云何男女林?

【菩譯】種種衆生欲,云何而問我?

    何因諸飲食?何因男女林?

【實譯】云何長行句,婬欲及飲食?

    云何男女林?


vajrasaṃhananāḥ kena hy acalā brūhi me katham |

māyāsvapnanibhāḥ[4] kena mṛgatṛṣṇopamāḥ katham || 82 ||


【求譯】金剛堅固山?云何如幻夢,

    野鹿渴愛譬?

【菩譯】金剛堅固山,爲我說云何?

    何因如幻夢,野鹿渴愛譬?

【實譯】金剛等諸山,幻夢渴愛譬?


ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |

rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||


【菩譯】何因而有雲?何因有六時?

    何因種種味,男女非男女?

【實譯】諸雲從何起?時節云何有?

    何因種種味,女男及不男,


śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |

kathaṃ hi[5] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||


【求譯】云何山天仙,揵[6]闥婆莊嚴?

【菩譯】何因諸莊嚴?佛子何因問?

    云何諸妙山,仙樂人莊嚴?

【實譯】佛菩薩嚴飾?云何諸妙山,

    仙闥婆莊嚴?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[7] ca || 85 ||


【求譯】解脫至何所?誰縛誰解脫?

    云何禪境界,變化及外道?

【菩譯】解脫至何所?誰縛云何縛?

    云何禪境界,涅槃及外道?

【實譯】解脫至何所?誰縛誰解脫?

    云何禪境界?變化及外道?


asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |

kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||


【求譯】云何無因作?云何有因作,

    有因無因作,及非有無因?

    云何現已滅?云何淨諸覺?

【菩譯】云何無因作?何因可見縛?

    何因淨諸覺?何因有諸覺?

【實譯】云何無因作?云何有因作?

    云何轉諸見?云何起計度?

    云何淨計度?


kriyā pravartate kena gamanaṃ brūhi me katham |

saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||


【求譯】云何諸覺轉,及轉諸所作?

    云何斷諸想?云何三昧起?

【菩譯】何因轉所作?幸願爲我說。

    何因斷諸想?何因出三昧?

【實譯】所作云何起?云何而轉去?

    云何斷諸想?云何起三昧?


vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||


【求譯】破三有者誰?何處爲何身?

    云何無衆生,而說有吾我?

    云何世俗說?唯願廣分別。

【菩譯】破三有者誰?何因身何處?

    云何無人我?何因依世說?

【實譯】破三有者誰?何處身云何?

    云何無有我?云何隨俗說?


lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |

garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||


【求譯】所問相云何,及所問非我?

    云何爲胎藏,及種種異身?

【菩譯】何因問我相?云何問無我?

    云何爲胎藏?汝何因問我?

【實譯】汝問相云何,及所問非我?

    云何爲胎藏,及以餘支分?


śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |

abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||


【求譯】云何斷常見?云何心得定,

    言說及諸智,戒種性佛子?

【菩譯】何因斷常見?何因心得定?

    何因言及智,界性諸佛子,

【實譯】云何斷常見?云何心一境?

    云何言說智,戒種性佛子?


yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |

annapānaṃ nabho medhā[8] mārāḥ prajñaptimātrakam || 91 ||


【求譯】云何成及論?云何師弟子?

    種種諸衆生,斯等復云何?

    云何爲飲食,聰明廣施設?

【菩譯】勘解師弟子,種種諸衆生?

    云何飲食魔,虛空聰明施?

【實譯】云何稱理釋?云何師弟子,

    衆生種性別,飲食及虛空,

    聰明魔施設?


taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |

kṣetrāṇi citratā kena ṛṣir dīrghatapās[9] tathā || 92 ||


【求譯】云何樹葛縢?最勝子所問,

    云何種種刹,仙人長苦行?

【菩譯】何因有樹林?佛子何因問?

    云何種種刹?何因長壽仙?

【實譯】云何樹行布?是汝之所問。

    何因一切刹,種種相不同,

    或有如箜篌,腰鼓及衆花,

    或有離光明,[10]仙人長苦行?


vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |

uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||


【求譯】云何爲族姓?從何師受學?

    云何爲醜陋?云何人修行?

    欲界何不覺?

【菩譯】何因種種師?汝何因問我?

    何因有醜陋,修行不欲成?

【實譯】或有好族姓,令衆生尊重,

    或有體卑陋,爲人所輕賤,

    云何欲界中,修行不成佛?


siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |

abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||


【求譯】阿迦膩吒成?云何俗神通?

    云何爲比丘?

【菩譯】色究竟成道,云何而問我?

    何因世間通?何因爲比丘?

【實譯】而於色究竟,乃昇等正覺?

    云何世間人,而能獲神通?

    何因稱比丘?


nairmāṇikān vipākasthān buddhān pṛcchasi me katham |

tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||


【求譯】云何爲化佛?云何爲報佛?

    云何爲如如,平等智慧佛?

    云何爲衆僧?佛子如是問。

【菩譯】云何化報佛?何因而問我?

    云何如智佛?云何爲衆僧?

【實譯】何故名僧伽?云何化及報,

    眞如智慧佛?


vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[11] |

cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |

etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[12] || 96 ||


【求譯】箜篌腰鼓花,刹土離光明,

    心地者有七,所問皆如實,

    此及餘衆多,佛子所應問。

【菩譯】箜篌鼓花刹,云何離光明?

    云何爲心地?佛子而問我,

    此及餘衆生,佛子所應問。

【實譯】云何使其心,得住七地中?

    此及於餘義,汝今咸問我。


注释

  1. N viṃvarāḥ.
  2. N將此句歸入下一頌。
  3. N vaneḥ.
  4. N māyāḥ svapnanibhāḥ.
  5. 似當爲“hy”。
  6. 原字作“犍”,依《高麗大藏經》改爲“揵”字。
  7. N tīrthikāni.
  8. V meghā;N medhā.
  9. N ṛṣidīrghatapās;V ṛṣir dīrghatapās.
  10. 黃注:以上三個短語與第96頌對應。
  11. N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
  12. N將此句歸入下一頌。