“L2:2-34/梵繁”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月8日 (五) 22:12的版本
punar aparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayor nipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante | samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitās tathāgatā arhantaḥ samyaksaṃbuddhā mukhāny upadarśya sarvakāyamukhavācā saṃdarśanenādhiṣṭhānaṃ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante | kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlair anupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tad anurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarās tasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhany abhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvas te ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ity ucyante | etan mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhāny avalokayanti | anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ ||
【求譯】“復次,大慧!如來以二種神力建立,菩薩摩訶薩頂禮諸佛,聽受問義。云何二種神力建立?謂三昧正受,爲現一切身面言說神力及手灌頂神力。大慧!菩薩摩訶薩初菩薩地住佛神力,所謂入菩薩大乘照明三昧。入是三昧已,十方世界一切諸佛以神通力爲現一切身面言說,如金剛藏菩薩摩訶薩,及餘如是相功德成就菩薩摩訶薩。大慧!是名初菩薩地。菩薩摩訶薩得菩薩三昧正受神力,於百千劫積集善根之所成就,次第諸地對治所治相通達究竟,至法雲地,住大蓮華微妙宮殿,坐大蓮華寶師子座,同類菩薩摩訶薩眷屬圍繞,衆寶瓔珞莊嚴其身。如黃金、瞻蔔、日、月光明,諸最勝手從十方來,就大蓮華宮殿坐上而灌其頂,譬如自在轉輪聖王及天帝釋太子灌頂。是名菩薩手灌頂神力。大慧!是名菩薩摩訶薩二種神力。若菩薩摩訶薩住二種神力,面見諸佛如來。若不如是,則不能見。
【菩譯】“復次,大慧!諸菩薩摩訶薩依二種願力住持故,頂禮諸佛、如來、應、正遍知問所疑事。大慧!何等二種願力住持?一者、依三昧三摩跋提住持力;二者、遍身得樂,謂佛如來手摩其頂受位住持力。大慧!諸菩薩摩訶薩住初地中,承諸如來住持力故,名入菩薩大乘光明三昧。大慧!諸菩薩摩訶薩入大乘光明三昧已,爾時十方諸佛、如來、應、正遍知,與諸菩薩住持力故現身口意。大慧!如金剛藏菩薩摩訶薩,及餘成就如是功德相菩薩摩訶薩。大慧!如是諸菩薩摩訶薩,住初地中三昧三摩跋提力住持故;以百千萬億劫修集善根力故;次第如實知地對治法相成就。菩薩摩訶薩至法雲地,住大寶蓮華王宮殿師子座上坐,同類菩薩摩訶薩眷屬圍繞,寶冠瓔珞莊嚴其身,如閻浮檀金瞻蔔日月光明勝蓮花色。爾時十方一切諸佛各申其手,遙摩蓮花王座上菩薩摩訶薩頂,如得自在王、帝釋王、轉輪王灌太子頂授位故。大慧!彼授位菩薩,及眷屬菩薩摩訶薩,依如來手摩頂故得遍身樂,是故言手摩菩薩頂住持力。大慧!是名諸菩薩摩訶薩二種住持力。大慧!諸菩薩摩訶薩依此二種住持力故,能觀察一切諸如來身。大慧!若無二種住持力者,則不得見諸佛如來。
【實譯】“復次,大慧!諸佛有二種加持持諸菩薩,令頂禮佛足,請問衆義。云何爲二?謂令入三昧,及身現其前,手灌其頂。大慧!初地菩薩摩訶薩蒙諸佛持力故,入菩薩大乘光明定。入已,十方諸佛普現其前,身語加持,如金剛藏及餘成就如是功德相菩薩摩訶薩者是。大慧!此菩薩摩訶薩蒙佛持力入三昧已,於百千劫集諸善根,漸入諸地,善能通達治所治相,至法雲地,處大蓮花微妙宮殿,坐於寶座,同類菩薩所共圍繞,首戴寶冠。身如黃金、瞻蔔花色,如盛滿月,放大光明,十方諸佛舒蓮花手,於其座上而灌其頂。如轉輪王太子受灌頂已而得自在,此諸菩薩亦復如是。是名爲二。諸菩薩摩訶薩爲二種持之所持故,卽能親見一切諸佛,異則不能。
punar aparaṃ mahāmate yat kiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāte samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punar mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānam antareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānām api mahāmate pratibhānaṃ pratibhāyāt | tat kasya hetor yadutā dhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṃ punar mahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam ||
【求譯】“復次,大慧!菩薩摩訶薩凡所分別三昧、神足、說法之行,是等一切悉住如來二種神力。大慧!若菩薩摩訶薩離佛神力,能辯說者,一切凡夫亦應能說。所以者何?謂不住神力故。大慧!山石、樹木及諸樂器、城墎、宮殿,以如來入城威神力故,皆自然出音樂之聲,何況有心者?聾盲瘖瘂無量衆苦皆得解脫。如來有如是等無量神力,利安衆生。”
【菩譯】“大慧!若諸菩薩摩訶薩,離二種住持力能說法者,愚癡凡夫亦應說法。何以故?謂不以得諸佛住持力故。大慧!依諸如來住持力故,山河石壁草木園林及種種伎樂,城邑聚落宮殿屋宅,皆能出於說法之聲,自然皆出伎樂之音。大慧!何況有心者聾盲瘖瘂無量衆生離諸苦惱。大慧!諸佛如來住持之力,無量利益安樂衆生。”
【實譯】“復次,大慧!諸菩薩摩訶薩入於三昧,現通,說法,如是一切皆由諸佛二種持力。大慧!若諸菩薩離佛加持,能說法者,則諸凡夫亦應能說。大慧!山、林、草、樹、城郭、宮殿及諸樂器,如來至處,以佛持力尚演法音,況有心者?聾盲瘖瘂離苦解脫。大慧!如來持力有如是等廣大作用。”
punar aparaṃ mahāmatir āha | kiṃ punar bhagavaṃs tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau cābhiṣekādhiṣṭhānaṃ prakurvanti bhagavān āha | mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhāya ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānair adhitiṣṭhanti | anadhiṣṭhitāś ca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | atas tena kāraṇena bodhisattvā mahāsattvās tathāgatair arhadbhiḥ samyaksaṃbuddhair anugṛhyante ||
【求譯】大慧菩薩復白佛言:“世尊,以何因緣,如來、應供、等正覺,菩薩摩訶薩住三昧正受時,及勝進地灌頂時,加其神力?”佛告大慧:“爲離魔業煩惱故,及不墮聲聞地禪故,爲得如來自覺地故,及增進所得法故。是故,如來、應供、等正覺咸以神力建立諸菩薩摩訶薩。若不以神力建立者,則墮外道惡見妄想及諸聲聞、衆魔悕望,不得阿耨多羅三藐三菩提。以是故,諸佛如來咸以神力攝受諸菩薩摩訶薩。”
【菩譯】大慧菩薩復白佛言:“世尊!世尊何故諸菩薩摩訶薩入三昧三摩跋提及入諸地時,諸佛、如來、應、正遍知作住持力?”佛告大慧:“爲護魔業煩惱散亂心故;爲不墮聲聞禪定地故;爲內身證如來地故;爲增長內身證法故。大慧!是故諸佛、如來、應、正遍知爲諸菩薩作住持力。大慧!若諸如來不爲菩薩作住持力者,墮諸外道聲聞辟支佛魔事故,不得阿耨多羅三藐三菩提;是故諸佛、如來、應、正遍知大慈攝取諸菩薩故。”
【實譯】大慧菩薩復白佛言:“何故如來以其持力,令諸菩薩入於三昧及殊勝地中手灌其頂?”佛言:“大慧!爲欲令其遠離魔業諸煩惱故,爲令不墮聲聞地故,爲令速入如來地故,令所得法倍增長故。是故,諸佛以加持力持諸菩薩。大慧!若不如是,彼菩薩便墮外道及以聲聞魔境之中,則不能得無上菩提。是故,如來以加持力攝諸菩薩。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam |
abhiṣekasamādhyādyāḥ prathamād daśam āya vai || 163 ||
【求譯】神力人中尊,大願悉淸淨,
三摩提灌頂,初地及十地。
【菩譯】菩薩依自身,本願力淸淨,
入三昧授位,初地至十地;
諸佛人中尊,神力作住持。
【實譯】世尊淸淨願,有大加持力,
初地十地中,三昧及灌頂。