“L2:2-37/梵繁”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月9日 (六) 19:59的版本
punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||
【求譯】“復次,大慧!非幻無有,相似見,一切法如幻。”大慧白佛言:“世尊,爲種種幻相計著,言一切法如幻,爲異相計著?若種種幻相計著,言一切性如幻者,世尊,有性不如幻者。所以者何?謂色種種相非因。世尊,無有因,色種種相現如幻。世尊,是故,無種種幻相計著相似性如幻。”
【菩譯】“復次,大慧!汝不得言幻是無故,一切諸法亦無如幻。”大慧言:“世尊!爲執著諸法如幻相故,言諸法如幻;爲執著諸法顚倒相故,言諸法如幻也。世尊!若執著諸法如幻相者,世尊不得言一切法皆如幻相;若執著諸法顚倒相故言如幻者,不得言一切法如幻。何以故?世尊!色有種種因相見故。世尊!無有異因色有諸相可見如幻。是故,世尊!不得說言執著諸法一切如幻。”
【實譯】“復次,大慧!見諸法,非幻無,有相似,故說一切法如幻。”大慧言:“世尊,爲依執著種種幻相,言一切法猶如幻耶?爲異依此執著顚倒相耶?若依執著種種幻相,言一切法猶如幻者,世尊,非一切法悉皆如幻。何以故?見種種色相不無因故。世尊,都無有因令種種色相顯現如幻。是故,世尊,不可說言依於執著種種幻相,言一切法與幻相似。”
bhagavān āha | na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyāt sarvadharmā māyopamāḥ | kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punar bālānāṃ khyāyate evam eva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvān na khyāyante rūpalakṣaṇābhiniveśataḥ ||
【求譯】佛告大慧:“非種種幻相計著相似,一切法如幻。大慧!然不實一切法速滅如電,是則如幻。大慧!譬如電光刹那頃現,現已卽滅,非愚夫現。如是一切性,自妄想自共相,觀察無性,非現,色相計著。”
【菩譯】佛告大慧:“非謂執著種種法相,說言諸法一切如幻。大慧!諸法顚倒速滅如電故言如幻。大慧!一切諸法譬如電光卽見卽滅,凡夫不見。大慧!一切諸法亦復如是,以一切法自心分別同相異相,以不能觀察故不如實見,以妄執著色等法故。”
【實譯】佛言:“大慧!不依執著種種幻相,言一切法如幻。大慧!以一切法不實速滅如電故,說如幻。大慧!譬如電光見已卽滅,世間凡愚悉皆現見。一切諸法依自分別自共相現,亦復如是,以不能觀察無所有故,而妄計著種種色相。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||
【求譯】非幻無有譬,說法性如幻,
不實速如電,是故說如幻。
【菩譯】非見色等法,說言無幻法;
故不違上下。我說一切法,
不見有本性,如幻無生體。
【實譯】非幻無相似,亦非有諸法,
不實速如電,如幻應當知。