“L2:2-44/梵”的版本间差异

来自楞伽经导读
< L2:2-44
跳到导航 跳到搜索
初始导入>Admin
(没有差异)

2021年1月1日 (五) 23:30的版本

punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||


āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||


注释