“L2:6-3/梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月9日 (六) 21:57的版本
punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā[1] tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ[2] | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam ||
tatredam ucyate|
pañca dharmāḥ[3] svabhāvaś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 5 ||
nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||