“L2:变化品第七/梵”的版本间差异

来自楞伽经导读
< L2:变化品第七
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月9日 (六) 21:57的版本

变化品第七

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | arhantaḥ punar bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau | aparinirvāṇadharmakāś ca sattvās tathāgatatve | yasyāṃ ca rātrau tathāgato ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ etasminn antare bhagavataikam apy akṣaraṃ nodāhṛtaṃ na pravyāhṛtam | sadā samāhitāś ca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya tais tathāgatakṛtyaṃ kurvanti | kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate | vajrapāṇiś ca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭir na prajñāyate | nirvṛtiś ca prajñāpyate | mārāś ca mārakarmāṇi ca karmaplotayaś ca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tat kathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇair doṣaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇa ihānyeṣu ca buddhakṣetreṣu | yeṣāṃ śrāvakayānanirvāṇābhilāṣas teṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tan nirmitaśrāvakān nirmāṇakāyair vyākaroti na ca dharmatābuddhaiḥ | etat saṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṃ punar mahāmate dharmanairātmyadarśanaviśeṣād viśudhyate | kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate | manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punar ālayavijñānavāsanāvinivṛtter viśudhyati | pūrvadharmasthititāṃ saṃdhāyāpūrvacaramasya cābhāvāt pūrvaprahīṇair evākṣarais tathāgato na vitarkya na vicārya dharmaṃ deśayati | saṃprajānakāritvād amuṣitasmṛtitvāc ca na vitarkayati na vicārayati caturvāsanābhūmiprahīṇatvāc cyutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca ||


sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ | tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇas tamāgacchanty abhisamayadharmajñānakṣāntyā | ato vajrapāṇistān nānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavā na teṣu tathāgato na cānyatra tebhyas tathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti lakṣaṇopetaṃ ca deśayati na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhād ucchedadṛṣṭim āśrayanti bālapṛthagjanā ālayānavabodhāc chāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭir[1] na prajñāyate | svamativikalpasyaiva vinivṛtter mokṣaḥ prajñāyate | caturvāsanāprahāṇāt sarvadoṣaprahāṇam ||


tatredam ucyate |


trīṇi yānāny ayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |

buddhatve vyākṛtāḥ sarve vītadeṣāś ca deśitāḥ || 1 ||


abhisamayāntikaṃ jñānaṃ nirupādigatis tathā |

protsāhanā ca līnānām etat saṃdhāya deśitam || 2 ||


buddhair utpāditaṃ jñānaṃ mārgas tair eva deśitaḥ |

yānti tenaiva nānyena atas teṣāṃ na nirvṛtiḥ || 3 ||


bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |

manovijñānasaṃbhūtā ālayaṃ ca manaḥ sthitāḥ || 4 ||


manovijñānanetrādyair ucchedaś cāpy anityataḥ |

śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||


iti laṅkāvatārasūtre[2] nairmāṇikaparivartaḥ saptamaḥ ||



经文分段

7-1

注释

  1. N pūrvakoṭir.
  2. N無