“L2:8-1/001梵”的版本间差异

来自楞伽经导读
< L2:8-1
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:08的最新版本

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchya punar apy adhyeṣate sma | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣaṃ yena ahaṃ cānye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma | yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran | pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | śrāvakapratyekabuddhabhūmyā vā viśramyānuttarāṃ tāthāgatīṃ bhūmim upasarpayeyuḥ | durākhyātadharmair api tāvad bhagavann anyatīrthikair lokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhir māsaṃ nivāryate bhakṣyamāṇam svayaṃ ca na bhakṣyate | prāg eva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe tava śāsane māṃsaṃ svayaṃ ca bhakṣyate bhakṣyamāṇaṃ ca na nivāryate | tat sādhu bhagavān sarvalokānukampakaḥ sarvasattvaikaputrakasamadarśī mahākāruṇiko ’nukampām upādāya māṃsabhakṣaṇe guṇadoṣān deśayatu me yathā ahaṃ cānye ca bodhisattvās tathatvāya sattvebhyo dharmaṃ deśayema | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||

注释