“L2:3-17/001梵”的版本间差异

来自楞伽经导读
< L2:3-17
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 13:08的最新版本

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||

注释