“L2:1-4/003梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(未显示2个用户的2个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||