“L2:3-21/002梵”的版本间差异

来自楞伽经导读
< L2:3-21
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:08的最新版本

bhagavān āha | na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena | tat kasya hetoḥ | tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tv evaṃ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ māyāsvapnarūpavaicitryadarśanavan[1] nābhāvaḥ | kathaṃ na bhāvo yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ | kiṃ tu svacittadṛśyamātrāvabodhād vikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṃ kalpayanti na tv āryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścid gandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviśantaṃ vā nirgacchantaṃ vā kalpayet | amī praviṣṭā amī nirgatāḥ | na ca tatra kaścit praviṣṭo vā nirgato vā | atha yāvad eva vikalpavibhram abhāva eṣa teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścit saṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcit karatvāt | evam eva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tv āryāḥ | tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpy anyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanād vikalpasya vyāvṛttir eva na syāt | ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam | nimittaṃ punar janmahetutvād aśreyaḥ | animittam iti mahāmate vikalpasyāpravṛttir anutpādo nirvāṇam iti vadāmi | tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi ||

注释

  1. N māyāsvapna°; V māyāsva°.